________________
॥२२९ ॥
हत्थंगुलियाओ छिंदति अप्पेगइयाणं हत्थंगुट्ठए छिंदति एवं पायंगुलियाओ पायंगुट्ठएवि कन्नसक्कुलीएवि नासापुडाई फालेति अंगमंगाति वियंगेति, तते णं तीसे पउमावतीए देवीए अन्नया पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे अब्भतिथए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु कणगरहे राया रज्जे य जाव पुत्ते वियंगेति जाव अंगमंगाई वियंगेति, तं जति अहं दारयं पयायामि सेयं खलु ममं तं दारगं कणगरहस्स रहस्सियं चेव सारक्खमाणीए संगोवेमाणीए विहरित्तएत्तिकट्टु एवं संपेहेति २ तेयलिपुत्तं अमच्चं सद्दावेति २ एवं वयासी एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य जाव विथंगेति तं जति णं अहं दैवाणुप्पिया ! दारगं पयायामि तते गं तुमं कणगरहस्स रहस्सियं चेय अणुपुव्वेणं सारक्खमाणे संगोवेमाणे संवहि, तते णं से दारए उम्मुक्कबालभावे जोव्वणगमणुप्पत्ते तव य मम य भिक्खाभायणे भविस्सति, तते णं से तेयलिपुत्ते पउमावतीए एयमट्टं पडिसुणेति २ पडिगए १ ।
तते णं पउमावती य देवी पोट्टिला य अमच्ची सममेव गब्धं गेण्हति सममेव परिवहति, तते णं सा पडमावती नवण्हं मासाणं जाव पियदंसणं सुरूवं दारगं पयाया, जं रर्याणि च णं पउमावती दारयं पयाया, तं स्यणि च णं पोट्टिलावि अमच्ची नवण्हं मासाणं विणिहायमावन्नं दारियं पयाया, तते णं सा पउमावती देवी अम्मधाइं सद्दावेति २ एवं वयासी- गच्छाहि णं तुमे अम्मो ! तेयलिगिहे तेयलिपुत्तं रहस्सिययं (रहस्सियं) चेव सद्दावेहि, तते णं सा अम्मधाई तहत्ति पडिसुणेति २ अंतेडरस्स अवद्दारेणं निग्गच्छति २ जेणेव तेयलिस्स गिहे जेणेव तेयलिपुत्ते तेणेव उवागच्छति २ करयल जाव एवं वदासी एवं खलु देवाणुप्पिया ! पउमावती देवी सद्दावेति २ ।
तणं यत् अम्मधातीए अंतीए एयम सोच्चा हट्ट २ अम्मधातीए सद्धिं सातो गिहाओ णिग्गच्छति २ अंतेउरस्स अवद्दारेणं रहस्सियं चेव अणुपविसति २ जेणेव पउमावती तेणेव उवागच्छति करयल जाव एवं वयासी-संदिसंतु णं देवाणुप्पिया ! जं मए कायव्वं ?, तते णं पउमावती तेयलीपुत्तं एवं वयासी एवं खलु कणगरहे राया जाव वियंगेति अहं च णं देवाणुप्पिया ! दारगं पयाया तं तुमं णं देवाप्पिया ! तं दारगं गेहाहि जाव तव मम य भिक्खाभायणे भविस्सतित्तिकट्ट तेयलिपुत्तं दलयति, तते णं तेयलिपुत्ते पउमावतीए हत्थातो दारगं गेहति उत्तरिज्जेणं पिहेति २ अंतेउरस्स रहस्सियं अवदारेणं निग्गच्छति २ जेणेव सए गिहे जेणेव पोट्टिला भारिया तेणेव उवागच्छति २ पोट्टिलं एवं वयासी-एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य जाव वियंगेति अयं च णं दारए कणगरहस्स पुत्ते पउमावईए अत्तए तेणं तुमं देवाणुप्पिया ! इमं दारगं कणगरहस्स रहस्सियं चेव अणुपुव्वेणं सारक्खाहि य संगोवेहि य संवड्डेहि य, तते णं एस दा
॥२२९ ।।