________________
र
ताधर्मथाइम्
अ.९ जिनपालित
स्वैर्य सू. ९३-९४-९
२३०
उम्मुक्कबालभावे तव य मम य पउमावतीए य आहारे भविस्सतित्तिकट्ट पोट्टिलाए पासे णिक्खिवति पोट्टिलाओ पासाओ तं विणिहायमावन्नियं दारियं गेण्हति २ उत्तरिज्जेणं पिहेति २ अंतेउरस्स अवद्दारेण अणुपविसति २ जेणेव पउमावती देवी तेणेव उवागच्छति २ पउमावतीए देवीए पासे ठावेति २ जाव पडिनिग्गते ३।
तते णं तीसे पउमावतीए अंगपडियारियाओ पउमावइं देविं विणिहायमावन्नियं च दारियं पयायं पासंति २ त्ता जेणेव कणगरहे राया तेणेव उवागच्छति २ ता करयल जाव एवं वयासी-एवं खलु सामी ! पउमावती देवी मइल्लियं दारियं पयाया, तते णं कणगरहे राया तीसे मइल्लियाएदारियाए नीहरणं करेति बहूणि लोइयाइं मयकिच्चाई करेति कालेणं विगयसोए जाते, तते णं से तेतलिपुत्ते कल्ले कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-खिप्पामेव चारगसोहणं जाव ठितिपडियं जम्हा णं अम्हं एस दारए कणगरहस्स रज्जे जाए तं होउ णं दारए नामेणं कणगज्झए जाव भोगसमत्थे जाते ४॥ सूत्रं १०३ ॥
ततेणं सा पोट्टिला अन्नया कयाई तेतलिपुत्तस्स अणिट्ठा५ जाया यावि होत्था णेच्छइ य तेयलिपुत्ते पोट्टिलाए नामगोत्तमवि सवणयाए, किं पुण दरिसणं वा परिभोगं वा?, तते णं तीसे पोट्टिलाए अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे ५ जाव समुष्पज्जित्था-एवं खलु अहं तेतलिस्स पुदिव इट्ठा५ आसि इयाणिं अणिट्ठा ५ जाया, नेच्छइ य तेयलिपुत्ते मम नाम जाव परिभोगं वा ओहयमणसंकप्पा जाव झियायति, तए णं तेतलिपुत्ते पोट्टिलं ओहयमणसंकप्पं जाव झियायमाणं पासति २ एवं वदासी-मा णं तुमं देवाणुप्पिया! ओहयमणसंकप्पा जाव झियाहह, तुम णं मम महाणसंसि विपुलं असणं ४ उवक्खडावेहि २ बहूणं समणमाहण जाव वणीमगाणं देयमाणी य दवावेमाणी य विहराहि १।
तते णं सा पोट्टिला तेयलिपुत्तेणं एवं वुत्ता समाणा हट्ठ-तुद्वा जाव तेयलिपुत्तस्स एयमटुं पडिसुणेति २ कल्लाकल्लि महाणसंसि विपुलं असण ४ जाव दवावेमाणी विहरति ३ ॥ सूत्रं १०४॥
तेणं कालेणं २ सुव्वयाओ नामं अज्जाओ ईरियासमिताओ जाव गुत्तबंभयारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुव्वाणुपुचि जेणामेव तेयलिपुरे नयरे तेणेव उवागच्छंति २ अहापडिरूवं उग्गहं उग्गिण्हंति २ संजमेण तवसा अप्पाणं भावेमाणिओ विहरंति, ततेणं तासिं सुव्बयाणं अज्जाणं एगे संघाडए पढमाए पोरसीए सज्झायं करेति जाव अडमाणीओ तेतलिस्स गिह अणुपविट्ठाओ, तते णं सा पोट्टिला ताओ अज्जाओ
॥२३०॥