SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ र ताधर्मथाइम् अ.९ जिनपालित स्वैर्य सू. ९३-९४-९ २३० उम्मुक्कबालभावे तव य मम य पउमावतीए य आहारे भविस्सतित्तिकट्ट पोट्टिलाए पासे णिक्खिवति पोट्टिलाओ पासाओ तं विणिहायमावन्नियं दारियं गेण्हति २ उत्तरिज्जेणं पिहेति २ अंतेउरस्स अवद्दारेण अणुपविसति २ जेणेव पउमावती देवी तेणेव उवागच्छति २ पउमावतीए देवीए पासे ठावेति २ जाव पडिनिग्गते ३। तते णं तीसे पउमावतीए अंगपडियारियाओ पउमावइं देविं विणिहायमावन्नियं च दारियं पयायं पासंति २ त्ता जेणेव कणगरहे राया तेणेव उवागच्छति २ ता करयल जाव एवं वयासी-एवं खलु सामी ! पउमावती देवी मइल्लियं दारियं पयाया, तते णं कणगरहे राया तीसे मइल्लियाएदारियाए नीहरणं करेति बहूणि लोइयाइं मयकिच्चाई करेति कालेणं विगयसोए जाते, तते णं से तेतलिपुत्ते कल्ले कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-खिप्पामेव चारगसोहणं जाव ठितिपडियं जम्हा णं अम्हं एस दारए कणगरहस्स रज्जे जाए तं होउ णं दारए नामेणं कणगज्झए जाव भोगसमत्थे जाते ४॥ सूत्रं १०३ ॥ ततेणं सा पोट्टिला अन्नया कयाई तेतलिपुत्तस्स अणिट्ठा५ जाया यावि होत्था णेच्छइ य तेयलिपुत्ते पोट्टिलाए नामगोत्तमवि सवणयाए, किं पुण दरिसणं वा परिभोगं वा?, तते णं तीसे पोट्टिलाए अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे ५ जाव समुष्पज्जित्था-एवं खलु अहं तेतलिस्स पुदिव इट्ठा५ आसि इयाणिं अणिट्ठा ५ जाया, नेच्छइ य तेयलिपुत्ते मम नाम जाव परिभोगं वा ओहयमणसंकप्पा जाव झियायति, तए णं तेतलिपुत्ते पोट्टिलं ओहयमणसंकप्पं जाव झियायमाणं पासति २ एवं वदासी-मा णं तुमं देवाणुप्पिया! ओहयमणसंकप्पा जाव झियाहह, तुम णं मम महाणसंसि विपुलं असणं ४ उवक्खडावेहि २ बहूणं समणमाहण जाव वणीमगाणं देयमाणी य दवावेमाणी य विहराहि १। तते णं सा पोट्टिला तेयलिपुत्तेणं एवं वुत्ता समाणा हट्ठ-तुद्वा जाव तेयलिपुत्तस्स एयमटुं पडिसुणेति २ कल्लाकल्लि महाणसंसि विपुलं असण ४ जाव दवावेमाणी विहरति ३ ॥ सूत्रं १०४॥ तेणं कालेणं २ सुव्वयाओ नामं अज्जाओ ईरियासमिताओ जाव गुत्तबंभयारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुव्वाणुपुचि जेणामेव तेयलिपुरे नयरे तेणेव उवागच्छंति २ अहापडिरूवं उग्गहं उग्गिण्हंति २ संजमेण तवसा अप्पाणं भावेमाणिओ विहरंति, ततेणं तासिं सुव्बयाणं अज्जाणं एगे संघाडए पढमाए पोरसीए सज्झायं करेति जाव अडमाणीओ तेतलिस्स गिह अणुपविट्ठाओ, तते णं सा पोट्टिला ताओ अज्जाओ ॥२३०॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy