________________
॥२३१
एज्जमाणीओ पासति २ हट्ठ-तट्ठा जाव आसणाओ अन्भवति २ वंदति नमंसति २ विपुलं असण ४ पडिलाभेति २ एवं वयासी-एवं खलु अहं अज्जाओ! तेयलिपुत्तस्स पुदि इट्ठा ५ आसी इयाणि अणिट्ठा ५ जाव दंसणं वा परिभोगं वा तिकट्ट, ओहयमणसंकप्पा करयल पल्हत्थमुही अट्टज्झाणोवगया झियायइ तं तुब्भे णं अज्जातो सिक्खियाओ बहुनायाओ बहुपढियाओ बहूणि गामागर जाव आहिंडह बहूणं राईसर जाव गिहातिं अणुपविसह, तं अस्थि याई भे अज्जाओ ! केइ कहंचिचुन्नजोए वा मंतजोगे वा कम्मणजोए वा कम्मजोए वा हियउड्डावणे वा काउड्डावणे वा आभिओगिए वा वसीकरणे वा कोउयकम्मे वा भूइकम्मे वा मूले कंदे छल्ली वल्ली सिलिया वा गुलिया वा ओसहे वा भेसज्जे वा उवलद्धपुव्वे जेणाहं तेयलिपुत्तस्स पुणरवि इट्ठा ५ भवेज्जामि १।
तते णं ताओ अज्जाओ पोट्टिलाए एवं वुत्ताओ समाणीओ दोवि कन्ने ठाइंति २ पोट्टिलं एवं वदासी-अम्हे णं देवाणुप्पिया! समणीओ निग्गंथीओ जाव गुत्तबंभचारिणीओ नो खलु कप्पइ अम्हे एयप्पयारं कन्नेहिवि णिसामेत्तए, किमंग पुण उवदिसित्तए वा आयरित्तए वा?, अम्हे णं तव देवाणुप्पिया ! विचित्तं केवलिपन्नत्तं धर्म पडिकहिज्जामो, तते णं सा पोट्टिला ताओ अज्जाओ एवं वयासी-इच्छामि णं अज्जाओ!
तुम्हं अंतिए केवलिपन्नत्तं धम्म निसामित्तए, तते णं ताओ अज्जाओ पोट्टिलाए विचित्तं धम्म परिकहेंति, तते णं सा पोट्टिला धम्म सोच्चा निसम्म हट्ठ जाव एवं वयासी-सद्दहामिणं अज्जाओ! निग्गंथं पावयणं जाव से जहेयं तुब्मे वयह, इच्छामिणं अहं तुब्मं अंतिए पंचाणुव्वयाई जाव धम्म पडिवज्जित्तए, अहासुहं तए णं सा पोट्टिला तासिं अज्जाणं अंतिए पंचाणुव्वइयं जाव धम्म पडिवज्जइ ताओ अज्जाओ वंदति नमंसति २ पडिविसज्जेति, तए णं सा पोट्टिला समणोवासिया जाया जाव पडिलाभेमाणी विहरइ २॥सूत्रं १०५॥
वियंगेइत्ति व्यङ्गयति विगतकर्णनाशाहस्ताद्यङ्गान् करोतीत्यर्थ; 'विइंतेति'त्ति विकृतन्तति छिनत्तीत्यर्थ;, 'संरक्खमाणीय'त्ति संरक्षन्त्या: आपदः सङ्गोपयन्त्याः प्रच्छादनत: 'भिक्खाभायणे'त्ति भिक्षाभाजनमिव भिक्षाभाजनं तदस्माकं भिक्षोरिव निर्वाहकारणमित्यर्थ:३।
'पढमाए पोरुसीए सज्झाय' मित्यादौ यावत्करणादिदं द्रष्टव्यं- 'बीयाए पोरिसीए झाणं झियायइ तईयाए पोरिसिए अतुरियमचवलमसंभंते मुहपोत्तियं का पडिलेहेइ भायणवत्थाणि पडिलेहेइ भायणाणि पमज्जइ भायणाणि उग्गाहेइ २ जेणेव सुव्वयाओ अज्जाओ तेणेव उवागच्छन्ति २ सुव्वयाओ अज्जाओ वंदन्ति SS श नमंसन्ति २ एवं वयासी-इच्छामो णं तुब्भेहिं अब्भणुनाएतेयलिपुरे नयरे उच्चनीयमज्झिमाइंकुलाइंघरसमुयाणस्स भिक्खायरियाए अडित्तए अहासुहं देवाणुप्पिया ! पद्ध
॥२३१॥