________________
ज्ञाताधर्मकथाङ्गम्
||२३२ ॥
मा पडिवंधं, तए णं ताओ अज्जयाओ सुव्वयाहिं अज्जाहिं अब्भणुण्णायाओ समाणीओ सुव्वयाणं अज्जाणं अंतियाओ पडिस्सयाओ पडिनिक्खमिति अतुरियमचवलमसंभंताए गतीए जुगंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणीओ तेयलिपुरे नयरे उच्चनीयमज्झिमाइं कुलाई घरसमुयाणस्स भिक्खायरियं अडमाणीउत्ति गृहेषु समुदानं भिक्षा गृहसमुदानं तस्मै गृहसमुदानाय भिक्षाचर्या भिक्षानिमित्तं विचरणं अटन्त्य:- कुर्वाणा; 'अत्थि याइं भे 'त्ति आइंति-देशभाषायां भेत्ति-भवतीनां, 'चुण्णजोए'त्ति द्रव्यचूर्णानां योगः स्तम्भनादिकर्मकारी, 'कम्मणजोए 'त्ति कुष्ठादिरोगहेतु, 'कम्मजोए 'त्ति काम्ययोग: कमनीयताहेतु; 'हियउड्डावणे'त्ति हृदयोड्डापनं चित्ताकर्षणहेतु: 'काउड्डावणे'त्ति कार्याकर्षणहेतुः 'आभिओगिए'त्ति पराभिभवनहेतुः 'वसीकरणे 'त्ति वश्यताहेतुः 'कोउयकम्मे 'त्ति सौभाग्यनिमित्तं स्नपनादि 'भूइकम्मे 'त्ति मन्त्राभिसंस्कृतभूतिदानं १ ॥ सूत्रं १०५ ॥
तणं सीसे पोट्टिलाए कन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणाए अयमेयारूवे अब्भत्थिते पत्थिते मणोगते संकप्पे समुप्पज्जित्था एवं खलु अहं तेतलिपुत्तस्स पुव्विं इट्ठा ५ आसि इयाणि अणिट्ठा ५ जाव परिभोगं वा तं सेयं खलु मम सुव्वयाणं अज्जाणं अंतिए पव्वतित्तए, एवं संपेहेति २ कल्लं पाउप्पभायाए जेणेव तेतलिपुत्ते तेणेव उवागच्छति २ करयलपरिगहियं एवं वयासी एवं खलु देवाणुप्पिया ! मए सुव्वयाणं अज्जाणं अंतिए घम्मे णिसंते जाव अब्भणुन्नाया पव्वइत्तए, तते णं तेयलिपुत्ते पोट्टिलं एवं वयासी एवं खलु तुमं देवाणुप्पिए ! मुंडा (मुंडे) पव्वइया समाणी कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववज्जिहिसि तं जति णं तुमं देवाप्पिया ! ममं ताओ देवलोयाओ आगम्म केवलिपन्नते धम्मे बोहिहि तोऽहं विसज्जेमि, अह णं तुमं ममं न संबोहेसि तो ते णं विसज्जेमि, ततेण सा पोट्टिला तेयलि पुत्तस्स एयमहं पडिसुणेति १ ।
तते णं तेयलिपुत्ते विपुलं असणं ४ उवक्खडावेति २ मित्तणाति जाव आमंतेइ २ जाव सम्माणेइ २ पोट्टिलं हायं जाव पुरिससहस्स-वाहणीयं सिअं दुरूहित्ता मित्तणाति जाव परिवुडे सव्विड्डिए जाव रखेणं तेतलीपुरस्स मज्झमज्झेणं जेणेव सुव्वयाणं उवस्सए तेणेव उवागच्छति २ सीयाओ पच्चोरुहति २ पोट्टिलं पुरतो कट्टु जेणेव सुव्वया अज्जा तेणेव उवागच्छति २ वंदति नम॑सति २ एवं वयासी एवं खलु देवाणुप्पिया ! मम पोट्टिला भारिया इट्ठा ५ एस णं संसारभउव्विग्गा जाव पव्वतित्तए पंडिच्छंतु णं देवाणुप्पिया ! सिस्सिणिभिक्खं दलयामि, अहासुहं मा णं पडिबंधं करेह, तते णं सा पोट्टिला सुव्वयाहिं अज्जाहिं एवं वृत्ता समाणा हट्ट जाव उत्तरपुरच्छिमे सयमेव आभरण-मल्लालंकारं ओमुयति २ सयमेव पंचमुट्ठियं लोयं करेइ २ जेणेव सुव्वयाओ अज्जाओ तेणेव उवागच्छइ २ वंदति नम॑सति २ एवं
अ. १०
चन्द्रज्ञातं सू. ९६
॥ २३२ ॥