SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ।।२३३ ।। वयासी- आलित्ते णं भंते! लोए एवं जहा देवाणंदा जाव एक्कारस अंगाई बहूणि वासाणि सामन्नपरियागं पाउणइ २ मासियाए संलेहणाए अत्ताणं झोसेत्ता स भत्ताइं अणसणाए आलोइयपडिक्कंते समाहिं पत्ता कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववन्ना २ ।। सूत्रं १०६ ॥ से कणगरहे राया अन्नया कयाई कालधम्मुणा संजुत्ते यावि होत्या, तते णं राईसर जाव णीहरणं करेंति २ अन्नमन्नं एवं वयासी- एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य जाव पुत्ते वियंगित्था, अम्हे णं देवाणुप्पिया ! रायाहीणा रायहिट्टिया रायाहीणकज्जा अयं च णं तेतली अमच्चे कणगरहस्स रन्नो सव्वद्वाणेसु सव्वभूमियासु लद्धपच्चए दिन्नवियारे सव्वकंज्जवट्टावए यावि होत्था, तं सेयं खलु अम्हं तेतलिपुत्तं अमच्चं कुमारं जातित्तएत्तिकट्टु अन्नमन्नस्स एयमठ्ठे पडिसुर्णेति २ जेणेव तेयलिपुत्ते अमच्चे तेणेव उवागच्छंति २ तेयलिपुत्तं एवं वयासी एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य रट्ठे य जाव वियंगेइ, अम्हे य णं देवाणुप्पिया ! रायाहीणा जाव रायाहीणकज्जा, तुमं चणं देवाणुप्पिया ! कणगरहस्स रन्नो सव्वद्वाणेसु जाव रज्जधुराचिंतए, तं जड़ णं देवाणुप्पिया ! अत्थि केइ कुमारे रायलक्खणसंपन्ने अभिसेयारिहे तण्णं तुमं अम्हं दलाहि, जा णं अम्हे महया २ रायाभिसेएणं अभिसिचामो १ । तणं तेतलिपुत्ते तेसिं ईसरा जाव पभिइणं एतमट्टं पडिसुणेति २ कणगज्ज्ञयं कुमारं ण्हायं जाव सस्सिरीयं करेइ २ त्ता तेसिं ईसर जाव उवणेति २ एवं वयासी एस णं देवाणुप्पिया ! कणगरहस्स रन्नो पुत्ते पउमावतीए देवीए अत्तए कणगज्झए नामं कुमारे अभिसेयारिहे रायलक्खणसंपन्ने भए कणगरहस्स रन्नो रहसिययं संविड्डए, एयं णं तुब्भे महया २ रायाभिसेएणं अभिसिंचह, सव्वं च तेसिं उट्ठाण-परियावणियं परिकहेइ। तते णं ते ईसरपभिइओ कणगज्झयं कुमारं महया २ अभिसिंचंति । तते णं से कणगज्झए कुमारे राया जाए महया हिमवंत-महंतमलय-मंदिरमहिंदसारे वण्णओ जाव रज्जं पसासेमाणे विहरइ । तते णं सा पउमावती देवी कणगज्झयं रायं सद्दावेति २ एवं वयासी एस णं पुत्ता ! रज्जे जाव अंतेउरे य जाव तुमं च तेतलि पुत्तस्स अमच्चस्स पहावेणं, तं तुमं णं तेतलिपुत्तं अमच्चं आढाहि परिजाणाहि सक्कारेहि सम्माणेहि इंतं अब्भुट्ठेहि ठियं पज्जुवासाहि वच्वंतं पडिसंसाहेहि अद्धासणेणं उवणिमंतेहि भोगं च से अणुवड्डेहि, तते णं से कणगज्झए पउमावतीए तहत्ति पडिसुणेति जाव भोगं च से वढे २ ॥ सूत्रं १०७ ॥ ॥ २३३ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy