________________
अ.११
जाताधर्म
'रायाहीणा' इत्यादि राजाधीना: राज्ञो दूरेऽपि वर्तमाना राजवशवर्त्तिन इत्यर्थ; राजाधिष्ठितास्तेन स्वयमध्यासिता; राजाधीनानि-राजायत्तानि कार्याणि येषां - करते वयं राजाधीनकार्याः१ । और 'सव्वं च से उट्ठाणपरियावणिय' ति सर्वं च से-तस्य उत्थानं च-उत्पत्तिं परियापनिका च-कालान्तरं यावत् स्थितिरित्युत्थानपरियापनिकं तत्परिकथयतीति,
'वयंत पडिसंसाहेहि' त्ति विनयप्रस्तावात् वजन्तं प्रतिसंसाघय-अनुव्रज, अथवा वदन्तं प्रति संश्लाघय-साधूक्तं साध्वित्येवं प्रशंसां कुर्वित्यर्थ; भोग-वर्त्तनं २
॥ सूत्र १०७ ॥ ॥२३४॥ - तते णं से पोट्टिले देवे तेतलिपुत्तं अभिक्खणं २ केवलिपन्नते धम्मे संबोहेति, नो चेवणं से तेतलिपुत्ते संबुज्झति, तते णं तस्स पोट्टिलदेवस्स
इमेयारूवे अब्भत्थिते ५-एवं खलु कणगज्झए राया तेयलिपुत्तं आढाति जाव भोगं च संवड्डेति तते णं से तेतली अभिक्खणं २ संबोहिज्जमाणेवि धम्मे नो संबुज्झति, तं सेयं खलु कणगज्झयं तेतलिपुत्तातो विप्परिणामेत्तएत्तिकट्ट एवं संपेहेति २त्ता कणगज्झयं तेतलिपुत्तातो विप्परिणामेइ । तते णं तेतलिपुत्ते कल्लं बहाते जाव पायच्छित्ते आसखंधवरगए बहूहिं पुरिसेहिं सद्धि संपरिवुडे सातो गिहातो निग्गच्छति २ जेणेव कणगज्झए राया तेणेव पहारेत्थ गमणाए, तते णं तेतलिपुत्तं अमच्चं जे जहा बहवे राईसरतलवर जाव पभियओ पासंति ते तहेव आढायंति परिजाणंति अब्भुढेंति २ अंजलिपरिग्गहं करेंति इट्ठाहि कंताहिं जाव वग्गूहिं आलवेमाणा य संलवेमाणा य पुरतो य पिट्टतो य पासतो य मग्गतो य समणुगच्छंति, तते णं से तेतलिपुत्ते जेणेव कणगज्झए तेणेव उवागच्छति, तते णं कणगज्झए तेतलिपुत्तं एज्जमाणं पासति २ नो आढाति नो परियाणाति नो अब्भुटेति अणाढायमाणे ३ परम्मुहे संचिट्ठति, तते णं तेतलिपुत्ते कणगज्झयस्स रनो अंजलिं करेइ १। ___ तते णं से कणगज्झए राया अणाढायमाणे तुसिणीए परम्मुहे संचिट्ठति, तते णं तेतलिपुत्ते कणगज्झयं विष्परिणयं जाणित्ता भीते जाव संजातभए एवं वयासी-रुटे णं मम कणगज्झए राया, हीणे णं मम कणगज्झए राया, अव (दु) ज्झाए णं कणगज्झए, तं ण नज्जइ णं मम केणइ कुमारेण मारेहितित्तिकट्ट भीते तत्थे य जाव सणियं २ पच्चोसक्केति २ तमेव आसखंधं दुरूहेति २ तेतलिपुरं मज्झमज्झेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए, तते णो तेयलिपुत्तं जे जहा ईसर जाव पासंति ते तहा नो आढायंति नो परियाणंति नो अब्मुटुंति नो अंजलिपरिग्गहं करेंति, इद्राहिं जाव ण संलवंति नो पुरओ य पिट्ठओ य पासओ य (मग्गतो य) समणुगच्छंति, तते णं तेतलिपुत्ते जेणेव
॥२३४॥