________________
२३५ ॥
सए गिहे तेणेव उवागच्छति, जावि य से तत्थ बाहिरिया परिसा भवति, तंजहा-दासेति वा पेसेति वा भाइल्लएति वा सावि य णं नो आढाइ २, जाविय से अब्भितरिया परिसा भवति, तंजहा-पियाइ व माताति वा जाव सुण्हाति वा साविय णं वा नो आढाइ ३, २ ।
तते णं से तेतलिपुत्ते जेणेव वासघरे जेणेव सए सयणिज्जे तेणेव उवागच्छति २ सयणिज्जंसि णिसीयति २ एवं वयासी-एवं खलु अहं सयातो गिहातो निग्गच्छामि तं चेव जाव अभितरिया परिसा नो आढाति नो परियाणाति नो अब्भुटेति, तं सेयं खलु मम अप्पाणं जीवियातो वररोवित्तएत्तिकट्ट एवं संपेहेति २ तालउडं विसं आसगंसि पक्खिवति से य विसे णो संकमति, तते णं से तेतलिपुत्ते नीलुप्पल जाव असि खंधे ओहरति, तत्थवि य से धारा ओप (इ) ल्ला।
तते णं से तेतलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छति २ पासगं गीवाए बंधति २ रुक्खं दुरूहति २ पास रुक्खे बंधति २ अप्पाणं मुयति तत्थवि य से रज्जू छिन्ना, तते णं से तेतलिपुत्ते महतिमहालयं सिलं गीवाए बंधति २ अस्थाहमतारमपोरिसियंसि उदगंसि अप्पाणं मुयति, तत्थवि से थाहे जाते, तते णं से तेतलिपुत्ते सुक्कंसि तणकूडंसि अगणिकायं पक्खिवति २ अप्पाणं मुयति तत्थवि य से अगणिकाए विज्झाए, तते णं से तेतली एवं वयासी-सद्धेयं खलु भो समणा वयंति सद्धेयं खलु भो माहणा वयंति सद्धेयं खलु भो समणा माहणा वयंति, अहं एगो असद्धेयं वयामि एवं खलु अहं सह पुत्तेहिं अपुत्ते को मेऽदं सद्दहिस्सति?, सह मित्तेहिं अमिते को मेऽदं सद्दहिस्सति ?, एवं अत्थेणं दारेणं दासेहिं परिजणेणं ३ । ___एवं खलु तेयलिपुत्ते णं अमच्चेणं कणगज्झएणं रन्ना अवज्झाएणं समाणेणं तेयलिपुत्ते तालपुडगे विसे आसगंसि पक्खित्ते सेविय णो कमति को मयं सद्दहिस्सति ?, तेतलिपुत्ते नीलुप्पल जावखंधंसि ओहरिए तत्थविय से धाराओपाइाल्ला को मेदं सद्दहिस्सति ?, तेतलिपुत्तस्स पासगं गीवेए बंधेत्ता जाव रज्जू छिन्ना को मेदं सद्दहिस्सति?, तेतलिपुत्ते महासिलयं जाव बंधित्ता अत्थाह जाव उदगंसि अप्पा मुक्के तत्थविय णं थाहे जाए को मेयं सद्दहिस्सति ?, तेतलिपुत्ते सुक्कंसि तणकूडे अग्गी विज्झाए को मेदं सद्दहिस्सति ?, ओहतमणसंकप्पे जाव झियाइ। तते णं से पोट्टिले देवे पोट्टिलारूवं विउव्वति २ तेतलिपुत्तस्स अदूरसामंते ठिच्चा एवं वयासी हं भो! तेतलिपुत्ता ! पुरतो पवाए पिट्ठओ हत्थिभयं दुहओ अचक्खुफासे माझे सराणि वरिसयंति गामे पलित्ते रन्ने झियाति रन्ने पलित्ते गामे झियाति आउसो! तेतलिपुत्ता! कओ