SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम् वयामो?, तते णं से तेतलिपुत्ते पोट्टिलं एवं वयासी-भीयस्स खलु भो! पव्वज्जा सरणं उक्कंट्ठियस्स सद्देसगमणं छुहियस्स अन्नं तिसियस्स पाणं आउरस्स भेसज्जं. माइयस्स रहस्सं अभिजुत्तस्स पच्चयकरणं अद्धाणपरिसंतस्स वाहणगमणं हरिउकामस्स पवहणं किच्चं परं अभिओजितुकामस्स सहायकिच्चं खंतस्स दंतस्स जितिंदियस्स एत्तो एगमवि ण भवति, तते णं से पोट्टिले देवे तेयलिपुत्तं अमच्चं एवं वयासी-सुठु २ णं तुमं तेतलिपुत्ता ! एयमटुं आयाणिहित्तिकट्ट दोच्चंपि तच्चंपि एवं वयइ २ जामेव दिसं पाउन्भूए तामेव दिसि पडिगए ४ ।। ॥ सूत्रं १०८ ॥ ॥२३६ ॥ सई 'रूटे ण' मित्यादौ हीनोऽयं मम प्रीत्येति गम्यते, अपध्यातो-दुष्टचिन्तावान् ममेति-ममोपरि कनकध्वज: पाठान्तरेण दुर्ध्यातोऽहं-दुष्टचिन्ताविषयीकृतोऽहं हुई - कनध्वजेन राज्ञा, तत्-तस्मान्न ज्ञायते केनापि कुमारेण-विरूपमारणप्रकारेण मारयिष्यतीति २ । 'खंधंसि उवहरइ' इति स्कन्धे उपहरति विनाशयतीति 'धारा ओसल्ल'त्ति अपदीर्णा कुष्ठीभूतेत्यर्थ,'अस्थाहिं' ति अस्तं-निरस्तमविद्यमानमधस्तलं प्रतिष्ठानं यस्य तदस्ताचं स्ताघो वा-प्रतिष्ठानं तदभावादस्ताघं, अतारं यस्य र तरणं नास्ति पुरुष: परिमाणं यस्य तत्पौरुषेयं तन्निषेधादपौरुषेयं तत: पदत्रयस्य कर्मधारयो, मकारौ च प्राकृतत्वात्, अतस्तत्र, 'सद्धेय'मित्यादि, श्रद्धेयं श्रमणा वदन्ति र आत्मपरलोकपुण्यपापादिकमर्थजातं, अतीन्द्रियस्यापि तस्य प्रमाणाबाधितत्वेन श्रद्धानगोचरत्वात्, अहं पुनरेकोऽश्रद्धेयं वदामि पुत्रादिपरिवारयुक्तस्यात्यर्थ राजसम्मतस्य च अपुत्रादित्वमराजसम्मतत्वं च विषखड्गपाशकजलाग्निभिरहिंस्यत्वं चात्मन: प्रतिपादयतो मम युक्तिबाधितत्वेन जनप्रतीतेरविषयत्वेनाश्रद्धेयत्वादिति प्रस्तुतसूत्रभावना १ ।। घा 'तए ण' मित्यादि, हं भो ! इत्यामन्त्रणे, पुरत:-अग्रतः प्रपातो-गर्त्तः पृष्ठतो हस्तिभयं 'दुहओ'त्ति उभयत: अचक्षुःस्पर्श:-अन्धकार मध्ये-मध्यभागे यत्र वयमास्महे तत्र शरा-बाणा निपतन्ति, ततश्च सर्वतो भयं वर्तते इत्यर्थ, तथा ग्राम: प्रदीप्तोऽग्निना ज्वलति, अरण्यं तु ध्यायतेऽनुपशान्तदाहं वर्तते, अथवा ध्यायतीव न ध्यायति,अग्नेरविध्यानेन जागर्तीवेत्यर्थः अथवा अरण्यंप्रदीप्तं ग्रामोध्यायते न विध्यायति एवं सर्वस्यापि भयानकत्वात् स्थानान्तरस्य चाभावादायुष्मंस्तेतलिपुत्र! 'कति क्व व्रजाम: भीतैर्गन्तव्यमस्माभिरिवान्येनापि भवतीति प्रश्न: उत्तरं च भीतस्य प्रव्रज्या शरणं भवतीति गम्यते, यथोत्कण्ठितादीनां स्वदेशगमनादीनि, तत्र 'छुहियस्स'त्ति बुभुक्षितस्य मायिनोवंचकस्य रहस्य-गुप्तचं शरणमिति सर्वत्र गमनीयं, अभियुक्तस्य-सम्पादितदूषणस्य प्रत्ययकरणं-दूषणापोहेन प्रतीत्युत्पादनं त अध्वानं अरियतो (अध्वपरिश्रान्तस्य)-गन्तुमशक्तस्य वाहनगमनं-शकटाद्यारोहणं तरीतुकामस्य नद्यादिकं प्लवनं-तरणं कृत्यं-कार्यं यस्य तत् प्लवनकृत्यं-तरकाण्डं परमभियोक्तुकामस्य-अभिभवितुकामस्य सहायकृत्यं-मित्रादिकृतं सहायकम्मेंति, अथ कथं भीतस्य प्रव्रज्या शरणं भवति अत उच्यते-'खंते'त्यादि क्षान्तस्य च
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy