SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ।।२३७ ।। 'क्रोधनिग्रहेण दान्तस्येन्द्रियनोइन्द्रियदमेन जितेन्द्रियस्य विषयेषु रागादिनिरोधः 'एत्तो 'त्ति एतेभ्योऽनन्तरोदितेभ्योऽग्रतः प्रपातादिभ्यो भयेभ्यः एकमपि भयं न भवति ४ ॥ सू. १०८ ॥ तते णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जाइसरणे समुप्पन्ने, तते णं तस्स तेयलिपुत्तस्स अयमेयारूवे अब्भत्थिते ५ समुप्पज्जिज्जा एवं खलु अहं इहेव जंबुद्दीवे २ महाविदेहे वासे पोक्खलावतीविजये पोंडरीगिणीते रायहाणीए महापउमे नामं राया होत्या, तते णं अहं राणं अंतिए मुंडे भवित्ता जाव चोद्दस पुव्वाति अहिज्जित्ता बहूणि वासाणि सामन्नपरियाए पालयित्ता, मासियाए संलेहणाए महासुक्के कप्पे देवे, तणं अहं ताओ देवलोयाओ आउक्खएणं इहेव तेयलिपुरे तेयलिस्स अमच्चस्स भद्दाए भारियाए दारगत्ताए पच्चायाते, तं सेयं खलु मम पुव्वदिट्ठाइं महव्वयाइं सयमेव उवसंपज्जित्ताणं विहरित्तए एवं संपेहेति २ सयमेव महव्वयाइं आरुहेति २ जेणेव पमयवणे उज्जाणे तेणेव उवागच्छति २ असोग-वरपायवस्स अहे पुढवि-सिला पट्टयंसि सुहनिसन्नस्स अणुचिंतेमाणस्स पुव्वाहीयातिं सामाइय- मातियाई चोद्दसपुव्वाइं सयमेव अभिसमन्नागयाइं । तते णं तस्स तेयलिपुत्तस्स अणगारस्स सुभेणं परिणामेणं जाव तयावरणिज्जाणं कम्माणं, खओवसमेणं कम्मरयविकरणकरं अपुव्वकरणं पविट्ठस्स केवलवर णाणदंसणे समुप्पन्ने | सूत्र १०९ ॥ तए णं तेतलिपुरे नगरे अहासन्निहिएहिं वाणमंतरेहिं देवेहिं देवीहि य देवदुंदुभीओ समाहयाओ दसद्धवन्ने कुसुमे निवाइए, दिव्वे गीयगंधव्वनिनाए कए यावि होत्था, तते णं से कणगज्झए राया इमीसे कहाए लद्धट्टे एवं वयासी एवं खलु तेतलि मए अवज्झाते मुंडे भवित्ता पव्वतिते तं गच्छामि णं तेयलिपुत्तं अणगारं वंदामि नम॑सामि २ एयमट्टं विणएणं भुज्जो २ खामेमि, एवं संपेहेति २ ण्हाए चाउरंगिणीए णा जेणेव पयव उज्जाणे जेणेव तेतलिपुत्ते अणगारे तेणेव उवागच्छाति २ तेतलिपुत्तं अणगारं वंदति नम॑सति २ एयमठ्ठे च विणएणं भुज्जो २ खामेइ नच्चासन्ने जाव पज्जुवासइ, तते णं से तेयलिपुत्ते अणगारे कणगज्झयस्स रन्नो तीसे य महइ महालियाए परिसाए धम्मं परिकहेइ । १ गज्झराया तेतलिपुत्तस्स केवलिस्स अंतिए धम्मं सोच्चा णिसम्म पंचाणुव्वइयं सत्त- सिक्खावइयं सावगधम्मं पडिवज्जइ २ समणोवासए जाते जाव अहिगय-जीवाजीवे । तते णं तेतलिपुत्ते केवली बहूणि वासाणि केवलिपरियागं पाउणित्ता जाव सिद्धे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं चोद्दसमस्स नायज्झयणस्स अयमठ्ठे पन्नत्तेत्तिबेमि २ ॥ सूत्रं ११० ॥ चउदसमं अज्झयणं समत्तं ॥१४॥ ।।२३७ ।।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy