________________
प्रव्रजितस्य सामायिकपरिणत्या शरीरादिषु निरभिष्वङ्गत्वात् मरणादिभयाभावादिति, एवं देवेनामात्य: स्ववाचा भीतस्य प्रव्रज्या श्रेयसीत्यभ्युपगमं कारयित्वा र एवमुक्तः 'सुट्ठ' इत्यादि, अयमों-भीतस्य प्रव्रज्या शरणमिति यदि प्रतिज्ञायते तदा सुष्ठ ते मतं, भयाभिभूतस्त्वमिदानीमसीति एतमर्थमाजानीहि-अनुष्ठानद्वारेणावबुध्यस्व प्रव्रज्यां विधेहीतियावत् ॥ सूत्र ११० ॥
इह च यद्यपि सूत्रे उपनयो नौक्त: तथाप्येवं दष्टव्यः “जाव न दुक्खं पत्ता माणब्भंसं च पाणिणो पायं । ताव न धम्मं गेण्हति भावओ तेयलीसुउव्व ॥१॥ [प्राणिनः प्रायेण तावन्न धर्मं गृह्णन्ति भावत: यावद्दखं न प्राप्ता मानभ्रंशं च तेतलिसुतवत् ॥१ ॥] त्ति समाप्तं चतुर्दशज्ञातविवरणम् ॥१४ ॥
ताताधर्म
कथाङ्गम्
E ॥२३८॥
सू.९९
॥ १५ ॥ अथ नन्दीफलं पंचदशज्ञातम् ॥
००००००
।
अधुना पञ्चदशं विव्रियते, अस्य चैवं पूर्वेण सह सम्बन्ध:-पूर्वस्मिन्नपमानाद्विषयत्यागः प्रतिपादित, इहं तु जिनोपदेशात्, तत्र च सत्यर्थप्राप्तिस्तदभावे त्वनर्थप्राप्तिरभिधीयत इत्येवंसम्बद्धमिदम्- . ____जति णं भंते ! समणेणं जाव संपत्तेणं चोद्दसमस्स नायज्झयणस्स अयमढे पण्णत्ते पन्नरसमस्स णं भंते ! नायज्झयणस्स समणेणं जाव
संपत्तेणं के अढे पन्नत्ते?, एवं खलु जंबु ! तेणं कालेणं २ चंपा नाम नयरी होत्था, पुन्नभद्दे चेइए जियसत्तु राया, तत्थ णं चंपाए नयरीए घण्णे णामं सत्थवाहे होत्था अड़े जाव अपरिभूए, तीसे णं चंपाए नयरीए उत्तरपुरच्छिमे दिसिभाए अहिच्छत्ता नाम नयरी होत्था, रिद्धस्थिमियसमिद्धा वन्नओ, तत्थ णं अहिच्छत्ताए नयरीए कणगकेउ नाम राया होत्था, महया वन्नओ, तस्स घण्णस्स सत्थवाहस्स अन्नदा कदाइ पुव्वरत्तावरत्त-कालसमयंसि इमेयारूवे अब्भस्थिते चिंतिए पत्थिए मणोगए संकप्पे समुपज्जित्था-सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नगरं वाणिज्जाएगमित्तए, एवं संपेहेति २ गणिमंच ४ चउव्विहं भंडं गेण्हइ२ सगडीसागडं सज्जेइ२ सगडीसागडं
॥२३८॥