________________
व्युत्क्रान्त-उत्पन्नो यस्य स तथा स एव दाहव्युत्क्रान्तिक:५ ।।
'अट्टवसट्टदुहट्टे'त्ति आर्त्तवशं-आर्तध्यानवशताभृतो-गतो दुःखार्त्तश्च य: स तथा, कणेरुए'त्ति करेणुकाया: 'रत्तुपल्ले'त्यादि रक्तोत्पलवद्रक्त: सुकुमारकश्च ज्ञाताधर्म- य: स तथा जपासुमनश्च आरक्तपारिजातकश्च वृक्षविशेषौ लाक्षारसश्च सरसकुङ्कमं च सन्ध्या-रागश्चेति द्वन्द्वः एतेषामिव वर्णो यस्य स तथा, 'गणियागार'त्ति
गणिकाकारा:-समकाया: करेणवस्तासां कोत्थं ति उदरदेशस्तत्र हस्तो यस्य कामक्रीडापरायणत्वात् स तथा, इह चेत्समासान्तो द्रष्टव्य:६ । ॥८४॥
'कालधंमुण'त्ति काल:-मरणं स एव धर्मो-जीवपर्याय: कालधर्म:'निव्वत्तियनामधेज्जो'इह यावत्करणेन यद्यपि समग्र: पूर्वोक्तो हस्तिवर्णकः सूचितस्तथापि श्वेततावर्णकवों द्रष्टव्य; इह रक्तस्य तस्य वर्णितत्वादत एवाग्रे 'सत्तुस्सेहे'इत्यादिकमतिदेशं वक्ष्यति यत् पुनरिह दृश्यते 'सत्तंगे'त्यादि तद्वाचनान्तरं, वर्णकापेक्षं तु लिखितमिति ७ ।
'लेसाही'त्यादि तेजोलेश्याद्यन्यतरलेश्यां प्राप्तस्येत्यर्थः अध्यवसान-मानसी परिणति: परिणामो-जीवपरिणति; जातिस्मरणावरणीयानि कर्माणि-मतिज्ञानावरणीयभेदा: क्षयोपशम:-उदितानां क्षयोऽनुदितानां विष्कम्भितोदयत्वं ईहा-सदर्थाभिमुखो वितर्क इत्यादि प्राग्वत्, संज्ञिन: पूर्वजाति:-प्राक्तनं जन्म तस्या यत् स्मरणं तत्संज्ञिपूर्वजातिस्मरणं व्यस्तनिर्देशे तु संज्ञी पूर्वो भवो यत्र तत्संज्ञिपूर्वं संज्ञीति च विशेषणं स्वरूपज्ञापनार्थं, न ह्यसंज्ञिनो जातिविषयं
स्मरणमुत्पद्यत इति, 'अभिसमेसि'त्ति अवबुध्यसे प्रत्यपराण:-अपराह्म, 'तए ण'मित्यादिको ग्रन्थो जातिस्मरणविशेषणमाश्रित्य वर्णित: ES 'दवग्गिजायकारण?'त्ति दवाग्ने: संजातस्य-कारणस्य भयहेतोर्निवृत्तये इदं दवाग्निसंजातकारणार्थ, अर्थशब्दस्य निवृत्त्यर्थत्वात्, क्वचित् 05
दवग्गिसंताणकारणट्ठ'त्ति दृश्यते, तत्र दवाग्निसन्त्राणकारणायेति व्याख्येयं ८ । ..
_ 'मंडलं घायसि' वृक्षाधुपघातेन तत्करोतीत्यर्थ: 'खुवेतयति वत्ति क्षुवो ह्रस्वशिख:शाखी आहुणिय'त्ति २ प्रकम्प्य चलयित्वेत्यर्थः, उट्ठवेसित्ति उद्धरसिक कह 'एडेसित्ति छर्दयसि, 'दोच्चंपि' द्वितीयं तस्यैव मण्डलस्य घातं, एवं तृतीयमिति ९ ।।
नलिनीवनविवधनकरे, इह विवधनं-विनाश: 'हेमंते'त्ति शीतकाले कुन्दा:-पुष्पजातीयविशेषा: लोधाश्च-वृक्षविशेषास्ते च शीतकाले पुष्प्यन्त्यतस्ते BAS उद्धता:-पुष्पसमृद्ध्या उद्धरा इव यत्र स तथा, तथा तुषारं-हिमं तत् प्रचुरं यत्र स तथा, तत: कर्मधारय: ततस्तत्र, ग्रीष्मे-उष्णकाले विवर्तमानो-विचरन् वनेषु वनकरेणूनां श्री ताभिर्वा विविधा दिन्न'त्ति दत्ता: कजप्रसवै:-पद्यकुसुमैर्घाता:-प्रहारा येषु यस्य वा स तथा वणरेणुविविहदिन्नकयपंसुघाओत्ति पाठान्तरे' तु वनरेणवो-वनपांशवो छ
॥८४ ॥