SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ॥५३॥ यानानि शकटादीनि युग्यानि गोल्लविषये प्रसिद्धानि जम्पानानि द्विहस्तप्रमाणानि चतुरस्राणि वेदिकोपशोभितानि शिबिका:- कूटाकारेणाच्छादिता: • स्यन्दमानिका:- पुरुषप्रमाणायामा जम्पानविशेषाः गिल्लय - हस्तिन उपरि कोल्लररूपा मानुषं गिलन्तीवेति गिल्लय, लाटानां यानि अड्डपल्यानानि तान्यन्यविषयेषु •थिल्लीओ अभिधीयन्ते, वियडजाणत्ति अनाच्छादितानि वाहनानि रहत्ति-संग्रामिका: परियानिकाश्चाष्टाष्ट, तत्र संग्रामरथानां कटीप्रमाणा फलकवेदिका भवन्ति, वाचनान्तरे रथानन्तरमश्वा हस्तिनश्चाभिधीयन्ते तत्र ते वाहनभूता: ज्ञेया, 'गाम' त्ति - दशकुलसाहस्रिको ग्रामः तिविहदीवत्ति त्रिविधा दीपा : अवलंबनदीपाः, शृङ्गलाबद्धा इत्यर्थः, उत्कम्पनदीपाः- ऊर्ध्वदण्डवन्तः पञ्जरदीपा - अभ्रपटलादिपञ्जरयुक्ताः त्रयोऽप्येते त्रिविधाः सुवर्णरूप्यतदुभयमयत्वादिति, एवं स्थालादीनि सौवर्णादिभेदात् त्रिविधानि वाच्यानि, कइविका-कलाचिका अवएज इति तापिकाहस्तक 'अवपक्क'त्ति अवपाक्या तापिकेति संभाव्यते, भिसियाओ - आसनविशेषाः करोटिका-धारिका:- स्थगिकाधारिकाः द्रवकारिका:- परिहासकारिका, शेषं रूढितोऽवसेयं 'अन्नं चेत्यादि, विपुलं प्रभूतं धनं• गणिमधरिममेयपरिच्छेद्यभेदेन चतुर्विधं कनकं च सुवर्णं रत्नानि च कर्केतनादीनि स्वस्वजातिप्रधानवस्तूनि वा मणयश्चन्द्रकान्ताद्या मौक्तिकानि च शङ्खाश्च प्रतीता एव शिलाप्रवालानि च विद्रुमाणि अथवा शिलाश्च राजपट्टा गन्धपेषणशिलाश्च प्रवालानि च विद्रुमाणि रक्तरत्नानि च पद्मरागादीनि एतान्येव 'संत'ति सत् विद्यमानं यत्सारं प्रधानं स्वापतेयं द्रव्यं तद्दन्तवन्ताविति प्रक्रम, किंभूतं ? 'अलाहि'त्ति अलं पर्याप्तं परिपूर्ण भवति 'याव'त्ति यावत्परिमाणं आसप्तमात् कुललक्षणे वंशे भवः कुलवंश्यस्तस्मात्सप्तमं पुरुषं यावदित्यर्थः प्रकामं अत्यर्थं दातुं दीनादिभ्यो दाने एवं भोक्तुं स्वयं भोगे परिभाजयितुं दायादादीनां परिभाजने तत्परिमाणं दत्तवन्ताविति प्रकृतं, 'उप्पि 'ति उपरि 'फुट्टमाणेहिं मुयंगमत्थएहिं' स्फुटद्भिरिवातिरभसाऽऽस्फालनात् मृदङ्गमस्तकैः- मर्दलमुखपुटैः ॥ २३ ॥ काले २ सम भयवं महावीरे पुव्वाणुपुविं चरमाणे गामाणुगामं दुइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे सिलए चेतिए जाव विहरति, तते णं से रायगिहे नगरे सिंघाडग० महया बहुजणसद्देति वा जाव बहवे उग्गा भोगा जाव रायगिहस्स नगरस्स मज्झमज्झेणं एगदिसिं एगाभिमुहा निग्गच्छंति इमं च णं मेहे कुमारे उप्पि पासातवरगते फुट्टमाणेहिं मुयंगमत्थएहिं जाव माणुस्सए कामभोगे भुंजमाणे रायमग्गं च आलोएमाणे २ एवं च णं विहरति १ । तसे हे कुमारे से बहवे उग्गे भोगे जाव एगदिसाभिमुहे निग्गच्छमाणे पासति पासित्ता कंचुइज्जपुरिसं सद्दावेति २ एवं वदासी- किन्नं भो देवाप्पिया ! अज्ज रायगिहे नगरे इंदमहेति वा खंदमहेति वा एवं सद्दावेति २ एवं वदासी किन्नं भो देवाणुप्पिया ! अज्ज रायगिहे नगरे इंदमहेति वा खंदमहेति वा एवं रुद्दसिववेसमणनागजक्खभूय- नईतलायरुक्खचेतिय-पव्वयउज्जाणगिरिजत्ताइ वा जओ णं बहवे उग्गा 1143 11.
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy