SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ कथाइम् AAR ॥५२॥ रूपम्-आकृतिवर्ययौवनं- युवता गुणा:- प्रियभाषित्वादय; तथा प्रसाधनानि च-मण्डनानि अष्टासु चाङ्गेषु अविधववधूभिः- जीवत्पतिकनारीभिर्यदवपदनंको पोङ्गुनकं तच्च मङ्गलानि च दध्यक्षतादीनि गानविशेषो वा सुजल्पितानि च-आशीर्वचनानीति द्वन्द्वस्तै: करणभूतैरिति, इदं चास्मै प्रीतिदानं दत्ते स्म, तद्यथा-अष्टौ ज्ञाताधर्म- हिरण्यकोटी: हिरण्यं च-रूप्यं, एवं सुवर्णकोटी; शेषं च प्रीतिदानं गाथाऽनुसारेण भणितव्यं यावत्प्रेक्षणकारिका; गाथाश्चेह नोपलभ्यन्ते। केवलं ग्रन्थान्तरानुसारेण लिख्यन्ते-“अट्ठहिरण्णसुवन्नय कोडीओ मउडकुंडला हारा। अट्ठट्ठहार एकावली उ मुत्तावली अट्ठ ॥१॥ PME कणगावलिरयणावलिकडगजुगा तुडियजोयखोमजुगा । वडजुगपट्टजुगाइं दुकूलजुगलाई अट्ठ(वग्ग)ट्ठ ॥२॥ सिरिहिरिधिइकित्तीउ बुद्धी लच्छी य होंति अट्ठट्ठ। नंदा भद्दा य तला झय वय नाडाई आसेव ॥३॥ हत्थी जाणा जुग्गा उ सीया तह संदमाणी गिल्लीओ। थिल्लीइ वियडजाणा रह गामा दास दासीओ ॥४॥ किंकरकंचुइ मयहर वरिसधरे तिविह दीवथाले य । पाई थासग पल्लग कतिविय अवएड अवपक्का ॥५॥ पावीढ भिसिय करोडियाओ पल्लंकए य पडिसिज्जा। हंसाईहिं विसिट्ठा आसणभेया उ अट्ठट्ठ ॥६॥ हंसे १ कुंचे २ गरुडे ३ ओणय ४ पणए५ य दीह ६ भद्दे ७ य । पक्खे ८ मयरे ९ पउमे १० होइ दिसासोत्थिए ११ क्कारे ॥७॥ तेल्ले कोट्ठसमुग्गा पत्ते चोए य तगर एला य । हरियाले हिंगुलए मणोसिला सासव समुग्गे ॥८॥ खुज्जा चिलाइ वामणि वडभीओ बब्बरी उy वसियाओ। जोणिय पलवियाओ ईसिणिया घोरुइणिया या ॥९॥ लासिय लउसिय दमिणी सिंहलि तह आरबी पुलिंदी य । पक्कणि बहणि मुरंढी सबरीओ पारसीओ य ॥१०॥ छत्तधरी चेडीओ चामरधरतालियंटयधरीओ। सकरोडियाधरीउ खीराती पंच धावीओ ॥११॥ अटुंगमद्दियाओ उम्मद्दिगविगमंडियाओ ) कि य ।वण्णयचुण्णय पीसिय कीलाकारी य दवगारी ॥१२ ॥उच्छाविया उतह नाडइल्लकोडुंबिणी महाणसिणी । भंडारिअज्जधारिपुष्पधरी पाणीयधरी या ॥१३।। र वलकारिय सेज्जाकारियाओ अब्भंतरी उ बाहिरिया । पडिहारी मालारी पेसणकारीउ अट्ठट्ठ ॥१४॥ अत्र चायं पाठक्रम; स्वरूपं च 'अट्ठ मउडे मउडपवरे अट्ठ कुंडले कुंडलजोयप्पवरे' एवमौचित्येनाध्येयं, हारार्द्धहारौ- अष्टादशनवसरिको एकावली-विचित्रमणिका, मुक्तावली-मुक्ताफलमयी, कनकावली-कनकमाणिकमयी, कटकानिकलाचिकाभरणानि योगो-युगलं तुटिका-बाहुरक्षिका क्षौम-कासिकं वटकं त्रिसरीमयं पढें-पट्टसूत्रमयं दुकूलं- दुकूलाभिधानवृक्षनिष्पन्नं वल्कं वृक्षवल्कनिष्पन्नं, श्रीप्रभृतयः षट् देवताप्रतिमा: संभाव्यन्ते, नन्दादीनां लोकतोऽर्थोऽवसेय; अन्ये त्वाहुः- नंद-वृत्तं लोहासनं भद्र-शरासनं, मूढक इति यत्प्रसिद्धं, 'लत'त्ति-अस्यैवं पाठः, “अट्ठ तले तलप्पवरे सव्वरयणामए का नियगवरभवणकेऊ ते च तालवृक्षा: संभाव्यन्ते, ध्वजा:- केतवो 'वए'त्ति गोकुलानि दशसाहस्रिकेण गोव्रजेनेत्येवं दृश्यं 'नाडयत्ति 'बत्तीसइबद्धेणं नाडगेण मिति दृश्य, द्वात्रिशद्धद्धं द्वात्रिंशत्पात्रबद्धमिति व्याख्यातारः, 'आसे'त्ति 'आसे आसप्पवरे सव्वरयणामए सिरिघरपडिरूवे-श्रीगृहं भाण्डागारं, एवं हस्तिनोऽपि, पडू ॥५२॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy