________________
ने किञ्चितून्यूनोच्छायमानं भवति, किश्चितून्यूनोच्छायमानं भवति, प्रासादस्तु आयामद्विगुणोच्छ्राय इति, अनेकेषु स्तम्भशतेषु संनिविष्टं यत्तत्तथा, लीलया स्थिता:
शालभञ्जिका:-पुत्रिका यस्मिन् तत्तथा, अभ्युद्गता-सुकृता वज्रस्य वेदिका-द्वारमुण्डिकोपरि वेदिका तोरणं च यत्र तत्तथा, वराभि: रचिताभी रतिदाभिर्वा S शालभञ्जिकाभि: सुश्लिष्टाः संबद्धा: विशिष्टा लष्टाः संस्थिता: प्रशस्ता: वैडूर्यस्य स्तम्भा यत्र तत्तथा, नानामणिकनकरत्नैः खचितं च उज्ज्वलं च यत्तत्तथा तत: ॥५१॥
घर पदत्रयस्य कर्मधारयः 'बहुसम'त्ति अतिसम: सुविभक्तो . निचितो-निविडो रमणीयश्च भूभागो यत्र तत्तथा, छ ईहामृगवृषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्रमिति यावत्करणात् दृश्य, तथा स्तम्भोद्गतया-स्तम्भोपरिवर्तिन्या
वज्रस्य वेदिकया परिगृहीतं-परिवेष्टितमभिरामं च यत्तत्तथा 'विज्जाहरजमलजुयलजंतजुत्तं ति विद्याधरयोर्यत् यमलं-समश्रेणीकं युगलं-द्वयं तेनैव
यन्त्रेण-संचरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्तं यत्तत्तथा आर्षत्वाच्चैवंविध: समासइति, तथा अर्चिषां-किरणानां सहस्रर्मालनीयं-परिवारणीय भिसमाणं'त्ति दीप्यमानं र भिब्भिसमाण ति अतिशयेन दीप्यमानं चक्षुः कर्तृ लोकने-अवलोकने दर्शन सति लिशतीव-दर्शनीयत्वातिशयात् श्लिष्यतीव यत्र तत्तथा, नानाविधाभिः
पञ्चवर्णाभिर्घण्टाप्रधानपताकाभि: परिमण्डितमनशिखरं यस्य तत्तथा धवलमरीचिलक्षणं कवचं-कङ्कटं तत्समूहमित्यर्थः विनिर्मुश्चन्-विक्षिपन् सदृशीनां शरीरप्रमाणतो मेघकुमारापेक्षया परस्परतो वा ॥सू. २२ ॥
तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं सोहणंसि तिहिकरणनक्खत्तमुहत्तंसि सरिसियाणं सरिसव्वयाणं सरित्तयाणं सरिसलावन्नरूवजोव्वणगुणोववेयाणं सरिसएहितो रायकुलेहितो आणिअल्लियाणं पसाहणटुंगअविहव- बहुओवयणमंगलसुजंपियाहिं अट्ठहि रायवरकण्णाहिं सद्धि एगदिवसेणं पाणि गिहाविंस।
तते णं तस्स मेहस्स अम्मापितरो इमं एतारूवं पीतिदाणं दलयइ अट्ठ हिरण्णकोडीओ अट्ठ सुवण्णकोडीओ गाहाणुसारेण भावियव्वं जाव पेसणकारियाओ, अन्नं च विपुलं धणकणगरयण-मणिमोत्तियसंखसिलप्पवाल-रत्तरयणसंतसारसावतेज्ज अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं, तते णं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयति एगमेगं सुवन्नकोडिं दलयति जाव एगमेगं पेसणकारिं दलयति, अन्नं च विपुलं घणकणग जाव परिभाएउं दलयति, तते णं से मेहे कुमारे उप्पि पासातवरगते फुट्टमाणेहिं मुइंगमस्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसइबद्धएहिं नाडएहिं उवगिज्जमाणे २ उवलालिज्जमाणे २ सद्दफरिसरसरूवगंधविउले माणुस्सए कामभोगे पच्चणुभवमाणे विहरति २ ॥सूत्र २३ ॥
सदृग्वयसां- समानकालकृतावस्थाविशेषाणां सदक्त्वां - सदृशच्छवीनां सदृशैर्लावण्यरूपयौवनगुणैरुपपेतानां, तत्र लावण्यं- मनोज्ञता
॥५१॥
के