________________
ज्ञाताधर्म
राधनं सू. ३४
॥१००
तते णं तीसे भद्दाए भारियाए अन्नया कयाई पुव्वत्तावरत्त-कालसमयंसि कुडुंबजागरियं जागरमाणीए अयमेयारूवे अज्झथिए जाव समुपज्जित्था-अहं धण्णेण सत्थवाहेण सद्धि बहूणि वासाणि सद्दफरिसरसगंधरूवाणि माणुस्सगाई कामभोगाइं पच्चणुभवमाणी विहरामि, नो चेव णं अहं दारगं वा दारिगं वा पयाया(पया)मि तं धन्नाओ णं ताओ अम्मयाओ जाव सुलद्धे णं माणुस्सए जम्मजीवियफले तासिं अम्मयाणं जासिं मन्ने णिगयकुच्छिसंभूयाति थणदुद्धलुद्धयातिं महुरसमुल्लावगातिं मम्मणपयंपियातिं थणमूलकक्खदेसभागं अभिसरमाणात मुद्धयाइं थणयं पिवंति ततो य कोमलकमलोवभेहिं हत्थेहिं गिहिऊणं उच्छंगे निवेसियाई देंति समुल्लावए पिए सुमहुरे पुणो २ मंजुलप्पभणिते, तं अहन्नं अधन्ना अपुन्ना अलक्खणा अकयपुन्ना एत्तो एगमवि न पत्ता, तं सेयं मम कल्लं पाउप्पभायाए रयणीए जाव जलंते धण्णं सत्थवाहं आपुच्छित्ता धण्णेणं सत्थवाहेणं अब्भणुनाया समाणी सुबहुं विपुलं असणपाणखातिमसातिम उवक्खडावेत्ता सुबहुं पुष्फवस्थगंधमल्लालंकारं गहाय बहूहि मित्तनाति-नियग-सयण-संबंधि-पिरजणमहिलाहिं सद्धि संपरिवुडा जाई इमाई रायगिहस्स नगरस्स बहिया णागाणि य भूयाणि य जक्खाणि य इंदाणि य खंदाणि य रुद्दाणि य सेवाणि य वेसमणाणि य तत्थ णं बहूणं नागपडिमाण य जाव वेसमणपडिमाण य महरिहं पुष्फच्चणियं करेत्ता जाणुपायपडियाए एवं वइत्तए-जइ णं अहं देवाणुप्पिया! दारगं वा दारिगं वा पयायामि तो णं अहं तुन्भं जायं च दायं च भायं च अक्खयणिहिं च अणुवड्रेमित्ति कट्ट उवातियं उवाइत्तए एवं संपेहेति २ कल्लं जाव जलंते जेणामेव धण्णे सत्थवाहे तेणामेव उवागच्छति उवागच्छित्ता एवं वदासी-एवं खलु अहँ देवाणुप्पिया ! तुब्भेहिं सद्धि बहूई वासातिं जाव देंति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभणिते तण्णं अहं अहन्ना अपुन्ना अकयलक्खणा एतो एगमवि न पत्ता, तं इच्छामि णं देवाणुप्पिया! तुन्भेहिं अब्भणुन्नाता समाणी विपुलं असणं ४ जाव अणुवड्डेमि उवाइयं करेत्तए१ ।
तते णं धण्णे सत्थवाहे भई भारियं एवं वदासी-ममपि य णं खलु देवाणुप्पिए ! एस चेव मणोरहे-कहं णं तुमं दारगं दारियं वा पयाएज्जसि ?, भद्दाए सत्थवाहीए एयमट्ठमणुजाणति, तते णं सा भद्दा सत्थवाही धण्णेणं सत्थवाहेणं अब्भणुन्नाता समाणी हट्ठतुट्ठ जाव हयहियया विपुलं असणपाणखातिमसातिमं उवक्खडावेति २ त्ता सुबहु पुष्फगंध-वस्थमल्लालंकारं गेण्हति २ सयाओ गिहाओ निग्गच्छति २ रायगिहं नगरं मज्झंमज्झेणं निग्गच्छति २त्ता जेणेव पोक्खरिणी तेणेव उवागच्छति २ पुक्खरिणीए तीरे सुबहु पुष्फ जाव मल्लालंकारं ठवेइ २ पुक्खरिणि ओगाहइ २ जलमज्जणं करेति जलकीडं करेति २ ण्हाया कयबलिकम्मा उल्लपडसाडिगा जाई तत्थ उप्पलाइं जाव
॥१०॥