________________
।।२४७॥
तते णं तीसे नागसिरीए माहणीए तब्मवंसि चेव सोलस रोगायंका पाउन्भूया, तंजहा-सासे कासे जोणिसूले जाव कोढे, तए णं सा नागसिरी माहणी सोलसहिं रोयायंकेहिं अभिभूता समाणी अट्टदुहट्टवसट्टा कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीस-सागरोवम-द्वितीएसुनरएसुनेरइयत्ताते उववन्ना साणं तओऽणंततरंसि उव्वट्टिता मच्छेसु उववन्ना, तत्थ णं सत्थवज्झा दाहवक्कतिए कालमासे कालं किच्चा अहेसत्तमीए पुढवीए उक्कोसाए तित्तीसं सागरोवम-द्वितीएसुनेरइएसु उववन्न, साणं ततोऽणंतरं उव्वट्टित्ता दोञ्चपि मच्छेसु उववज्जति, तत्थविय णं सत्थवज्झा दाहवक्कंतीए दोच्चंपि अहे सत्तमीए पुढवीए, उक्कोसं तेत्तीस-सागरोवम-द्वितीएसु नेरइएस उववज्जति, साणं तओहिंतो जाव उववट्टित्ता तच्चपि मच्छेसु उववन्ना, तत्थविय णं सत्थवज्झा जाव कालं किच्चा दोच्चंपि छट्ठीए पुढवीए उक्कोसेणं बावीस-सागरोवम-द्वितीएसुनेरइएस उववज्जति, तओऽणंतरं उव्वट्टित्ता नरएसु एवं जहा गोसाले तहा नेयव्वं जाव रयणप्पभाए सत्तसु उववन्ना, ततो उव्वट्टित्ता जाव इमाई खहयरविहाणाई जाव अदुत्तरं च णं खर-बायर-पुढविकाइयत्ताते तेसु अणेगसतसहस्स खुत्तो३ ॥सूत्रं ११४ ॥
'उच्चावयाहिं'ति असमञ्जसाभिः 'अक्कोसणाहिति मृताऽसि त्वमित्यादिभिर्वचनैः, 'उद्धंसणाहिति दुष्कुलीनेत्यादिभि: कुलाद्यभिमानपातनाथै, निच्छुहणाहिति नि:सरास्मद्हादित्यादिभि: 'निच्छोडणाहिति त्यजास्मदीयं वस्त्रादीत्यादिभिः 'तज्जेंति'त्ति ज्ञास्यसि पापे ! इत्यादिभणनत: 'तालिंति'त्ति 5 चपेटादिभि: हील्यमाना-जात्याधुघट्टनेन खिस्यमाना-परोक्षकुत्सनेन निन्द्यमाना-मनसा जनेन गर्यमाणा-तत्समक्षमेव तय॑माना-अङ्गलीचालनेन ज्ञास्यसि पापे पर
इत्यादि- भणनत: प्रव्यथ्यमाना-यष्ट्यादिताडनेन धिविक्रयमाणा धिक्शब्दविषयीक्रियमाणा एवं थूक्रियमाणा दण्डी-कृतसन्धानं जीर्णवस्त्रं तस्य खण्डं
निवसन-परिधानं यस्याः सा तथा, खण्डमल्लकं खण्डशरावं भिक्षाभाजनं खण्डघटकश्च-पानीय भाजनं ते हस्तयोर्गते यस्याः सा तथा, 'फुट्ट'ति स्फुटितया व स्फुटितकेशसञ्चयत्वेन विकीर्णकेशं 'हडाहडं'ति अत्यर्थं 'शीष शिरो यस्याः सा तथा, मक्षिकाचटकरेण-मक्षिकासमुदायेन अन्वीयमानमार्गा-अनुगम्यमानमार्गा
मलाविलं हि वस्तु मक्षिकाभिर्वेष्ट्यते एवेति, देह बलिमित्येस्याख्यानं देहवलिका तया, अनुस्वारो नैपातिक:२ ।
- 'सत्थवज्झत्ति शस्त्रवध्या जातेति गम्यते, 'दाहवक्कंतिए'त्ति दाहव्युत्क्रान्त्या-दाहोत्पत्त्या 'खहयरविहाणाई जाव अदुत्तरं चे' त्यत्र च गोशालकाध्ययनसमानं सूत्रं तत एव दृश्य, बहुत्वात्तु न लिखितं ३ ॥ सूत्रं ११४ ॥
॥२४७॥