________________
ज्ञाताधर्म
कचाङ्ग
॥२४६ ॥
धम्मरूई अणगारे बहूणि वासाणि सामन्नपरियागं पाउणित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा उड्ढ सोहम्म जाव। सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववन्ने, तत्थ णं अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पन्नत्ता, तत्थ धम्मरुइस्सवि देवस्स तेत्तीसं सागरोवमाई ठिती पण्णत्ता, सेणं धम्मरुई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति ५ ॥ सूत्र ११३ ॥
' "बिलमिवे' त्यादि बिले इव-रन्ध्र इव पन्नगभूतेन-सर्पकल्पेन आत्मना करणभूतेन सर्वं तदलाबु शरीरकोष्ठके प्रक्षिपति, यथा किल बिले सर्प आत्मानं प्रक्षिपति पार्थान् असंस्पृशन् एवमसौ वदनकन्दरपार्थान् असंस्पृशन् आहारेण तदसञ्चारणतस्तदलाबु जठरबिले प्रवेशितवानिति भाव: २ । ___'गमणागमणाए पडिक्कमंति'त्ति गमनागमन-ईर्यापथिकी ४ ॥ सूत्रं ११३ ॥
तं धिरत्थु णं अज्जो! णागसिरीए माहणीए अधन्नाए अपुन्नाए जाव जिंबोलियाए जाए णं तहारूवे साहू धम्मरुई अणगारे मासखमण-पारणगंसि सालइएणं जाव गाढेणं अकाले चेव जीवितातो ववरोविए, तते णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एतमढे सोच्चा णिसम्म चंपाए सिंघाडग-तिग-जाव बहुजणस्स एवमातिक्खंति-धिरत्थु णं देवाणुप्पिया! नागसिरीए माहणीए जाव णिबोलियाए जाए णं तहारूवे साहू साहूरूवे सालतिएणं जीवियाओ ववरोविए, तए णं तेसिं समणाणं अंतिए. एयमढे सोच्चा णिसम्म बहुजणो अन्नमन्नस्स एवमातिक्खति एवं भासति-धिरत्थु णं नागसिरीए माहणीए जाव जीवियाओ ववरोविते १ ।।
तते णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एतमढे सोच्चा निसम्म आसुरुत्ता जाव मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव उवागच्छंति २ णागसिरी माहणी एवं वदासी-हं भो! नागसिरी! अपत्थियपत्थिए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे धिरत्थु णं तव अधन्नाए अपुन्नाए जाव णिबोलियाते जाव णं तुमे तहारूवे साहू साहूरूवे मासखमणपारणगंसि सालतिएणं जाव ववरोविते, उच्चावएहिं अक्कोसणाहिं अक्कोसंति उच्चावयाहिं उद्धंसणाहिं उद्धंसेंति उच्चावयाहिं णिब्भत्थणाहिं णिन्मत्थंति उच्चावयाहि णिच्छोडणाहिं निच्छोडेंति तज्जेंति तालेति तज्जेत्ता तालेत्ता सयातो गिहातो निच्छुभंति, तते णं सा नागसिरी सयातो गिहातो निच्छूढा समाणी चंपाए नगरीए सिंघाडग-तिय-चउक्क-चच्चर-चउम्मुहमहापहपहेसु बहुजणेणं हीलिज्जमाणी खिसिज्जमाणी निंदिज्जमाणी गरहिज्जमाणी तज्जिज्जमाणी पव्वहिज्जमाणी धिक्कारिज्जमाणी थुक्कारिज्जमाणी कत्थइ ठाणं वा निलयं वा अलभमाणी २ दंडीखंडनिवसणा खंड-मल्लयखंडघडग-हत्थगया फुट्ट-हडाहड-सीसा मच्छिया-चडगरेणं अन्निज्जमाणमग्गा गेहंगेहेणं देहंबलियाए वित्तिं कप्पेमाणी विहरति २ ।
॥२४६