________________
॥२९३ ॥
सुदुल्लभजलपेरंता (जत्थ चउरंगबलनिउत्तावि कूवियबला हयमहियपवर-वीरघाइयनिवडियचिन्धधयवडया कीरंति) सुबहुस्सवि कूवियबलस्स-आगयस्स दुप्पहंसा यावि होत्था, तत्थ णं सीहगुहाए चोरपल्लीए विजए णामं चोरसेणावती परिवसती अहम्मिए जाव अधम्मे केऊ समुट्ठिए बहुणगरणिग्गयजसे सूरे दढप्पहारी साहसीए सद्दवेही, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं आहेवच्चं जाव विहरति, तते णं से विजए तक्करे चोरसेणावती बहूणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खत्तखणगाण य रायावगारीण य अणधारगाण य बालघायगाण य वीसंभघायगाण य जूयकाराण य खंडरक्खाण य अन्नेसिं च बहूणं छिन्नभिन्नबहिराहयाणं कुडंगे यावि होत्था, तते णं से विजए तक्करे चोरसेणावती रायगिहस्स दाहिणपुरच्छिमं जणवयं बहूहिं गामघाएहि य नगरघाएहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकुट्टणेहि य खत्तखणणेहिं य उवीलेमाणे २ विद्धंसेमाणे २ णित्थाणं णिद्धणं करेमाणे विहरति २।।
तते णं से चिलाए दासचेडे रायगिहे बहूहिं अस्थाभिसंकीहि य चोज्जाभिसंकीहि य दाराभिसंकीहि य धणिएहि य जूइकरेहि य परब्भवमाणे २ रायगिहाओ नगरीओ णिग्गच्छति २ जेणेव सीहगुफा चोरपल्ली तेणेव उवागच्छति २ विजयं चोरसेणावती उवसंपज्जित्ताणं विहरति, तते णं से चिलाए दासचेडे विजयस्स चोरसेणावइस्स अग्गे असिलट्ठग्गाहे जाए यावि होत्था, जाहेविय णं से विजए चोरसेणावती गामघायं वा जाव पंथकोट्टि वा काउं वच्चति ताहेवि य णं से चिलाए दासचेडे सुबहुपि हु कूवियबलं हायविमहिय जाव पडिसेहिति, पुणरवि लढे कयकज्जे अणहसमग्गे सीहगुहं चोरपल्लि हव्वमागच्छति, तते णं से विजए चोरसेणावती चिलायं तक्करं बहूइओ चोरविज्जाओ य चोरमंते य चोरमायाओ चोरनिगडीओ य सिक्खावेइ, तते णं से विजए चोरसेणावई अन्नया कयाई कालधम्मुणा संजुत्ते यावि होत्था, तते णं ताई पंचचोरसयाति विजयस्स चोरसेणावइस्स महया २ इड्डीसक्कारसमुदएणं णीहरणं करेंति २ बहूई लोइयातिं मयकिच्चाई करेइ २ जाव विगयसोया जाया यावि होत्था ३ । ___तते णं ताई पंच चोरसयाति अन्नमन्नं सद्दावेंति २ एवं वयासी-एवं खलु अम्हं देवाणुप्पिया! विजए चोरसेणावई कालधम्मुणा संजुत्ते अयं च णं चिलाए तक्करे विजएणं चोरसेणावइणा बहूइओ चोरविज्जाओ य जाव सिक्खाविए त सेयं खलु अम्हं देवाणुप्पिया! चिलायं तक्करं सीहगुहाए जोरपल्लीए चोरसेणावइत्ताए अभिसिंचित्तएत्तिकट्ट अन्नमन्नस्स एयमटुं पडिसुणेति २ चिलायं तीए सीहगुहाए चोरसेणावइत्ताए अभिसिंचंति, तते णं से चिलाए चोरसेणावती जाए अहम्मिए जाव विहरति, तए णं से चिलाए चोरसेणावती चोरणायगे
२९३ ॥
डू
पडू