SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ द्रोपद्या जाव कुडंगे यावि होत्था, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाण य एवं जहा विजओ तहेव सव्वं जाव रायगिहस्स दाहिणपुरच्छिमिल्लं जणवयं जाव णित्थाणं निद्धणं करेमाणे विहरति ४ ॥सूत्रं १४३ ॥ ___ 'अणोहट्टए'त्ति अकार्ये प्रवर्त्तमानं तं हस्ते गृहीत्वा योऽपहरति-व्यावर्त्तयति तदभावादनपहर्तृक: अनपघट्टको वा वाचा निवारयितुरभावादनिवारक; अत जाताधर्म अ.१६ कथानम् एव स्वच्छन्दमति-निरर्गलबुद्धिरत एवं स्वैरप्रचारी स्वच्छन्दविहारी, चोज्जपसंगे'त्ति चौर्यप्रसक्त; अथवा 'चोज्जत्ति आश्चर्येषु कुहेटकेषु प्रसक्त इत्यर्थ;१। 'विसमगिरिकडगकोलंबसन्निविट्ठ'त्ति विषमो योऽसौ गिरिकटकस्य-पर्वतनितम्बस्य कोलम्ब:-प्रान्तस्तत्र सन्निविष्टानिवेशिता या सा तथा, कोलम्बो हि अपहारः ॥२९४ ॥ सू.१२९ लोकेऽवनतं वृक्षशाखाप्रमुच्यते इह चोपचारत: कटकामं कोलम्बो व्याख्यात; 'वंसीकलंकपागारपरिक्खित्त'त्ति वंशीकलङ्का-वंशजालीमयी वृत्ति: सैव घर घर प्राकारस्तेन परिक्षिप्ता-वेष्टिता या सा तथा, पाठान्तरे तु वंशीकृतप्राकारेति, 'छिन्नसेलविसमप्पवायपरिहोवगूढ'त्ति छिन्नो-विभक्तोऽवयवान्तरापेक्षया य: इशैलस्तस्य सम्बन्धिनो ये विषमा: प्रपाता-गर्ता: त एव परिखा तयोपगूढा-वेष्टिता या सा तथा, एकद्वारा-एकप्रवेशनिर्गममार्गा, 'अणेगखंडि'त्ति में अनेकनश्यन्नरनिर्गमापद्वारा विदितानामेव-प्रतीतानां जनानां निर्गमप्रवेशौ यस्यां हेरिकादिभयात् सा तथा, अभ्यन्तरे पानीयं यस्याः सा तथा, सुदुर्लभं जलं पर्यन्तेषु-बहिःपाश्वेषु यस्याः सा तथा, सुबहोरपि 'कूवियबलस्स'त्ति मोषव्यावर्त्तकसैन्यस्यागतस्य दुष्पध्वंस्या, वाचनान्तरे पुनरेवं पठ्यते 'जत्थ चउरंगबलनिउत्ताविकूवियबला हयमहियपवरवीरघाइयनिवडियचिन्धधयवडया कीरतित्ति, अत्र चतुर्णामङ्गानां हस्त्यश्वरथपदातिलक्षणानां 5 यद्दलं-सामर्थ्यं तेन नियुक्तानि-नितरां सङ्गतानि यानि तानि तथा, 'कूवियबल'त्ति निवर्त्तकसैन्यानीति २। 'अधम्मिए'त्ति अधर्मेण चरतीत्यधार्मिकः, यावत्करणात् 'अधम्मिट्टे' अधर्मिष्टोऽतिशयेन निर्द्धा निस्तुंशकर्मकारित्वात्, 'अधम्मक्खाई अधर्ममाख्यातुं शीलं यस्य स तथा, 'अधम्माणुए' अधर्मे कर्त्तव्येऽनुज्ञा-अनुमोदनं यस्य सोऽधर्मानुज्ञ: अधर्मानुगो वा 'अधम्मपलोई' अधर्ममेव प्रलोकयितुं का छ शीलं यस्यासावधर्मप्रलोकी 'अधम्मपलज्जणे' अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यते इत्यधर्मप्ररजनः, रलयोरैक्यमितिकृत्वा रस्य स्थाने लकार: पा अधम्मसीलसमुदायारे' अधर्म एव शील-स्वभाव: समुदाचारश्च यत्किञ्चनानुष्ठानं यस्य स तथा, 'अधम्मेण चेव वित्तिं कप्पेमाणे विहरति' अधर्मेण-पापेन र AE सावद्यानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनादिना कर्मणा वृत्ति-वर्त्तनं कल्पयन्-कुर्वाणो विहरति-आस्ते स्म 'हणछिंदभिंदवियत्तए' हन-विनाशय छिन्द-द्विधा कुरु भिंद-कुंतादिना भेदं विधेहीत्येवं परानपि प्रेरयन् प्राणिनो विकृन्ततीति हनच्छिन्दभिन्दविकर्त्तक, हनेत्यादयः शब्दा: संस्कृतेऽपि न विरुद्धा, अनुकरणरूपत्वादेषां, कई ॥२९४॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy