________________
।। ७५ ।।
इत्यर्थः २ ॥ सूत्रं ३० ॥
जं दिवसं चणं मेहे कुमार मुंडे भवित्ता आगाराओ अणगारियं पव्वइए तस्स णं दिवसस्स पुव्वावरण्हकालसमयंसि समणयंसि समणाणं निग्गंथाणं अहारातिणियाए सेज्जासंथारएसु विभज्जमाणेसु मेहकुमारस्स दारमूले सेज्जासंथारए जाए यावि होत्था, तते णं समणा णिग्गंथा पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिंताए य उच्चारस्स य पासवणस्स य अइगच्छमाणा य अप्पेगतिया मेहं कुमारं हत्थेहिं संघट्टंति एवं पाएहिं सीसे पोट्टे कायंसि अप्पेगतिया ओलंडेति अप्पेगइया पोलंडेइ अप्पेगतिया पायरयरेणुगुंडियं करेंति, एवंमहालियं च णं रयणीं मेहे कुमारे णो संचाएति खणमवि अच्छि निमीलित्तए १ ।
_ तते णं तस्स मेहस्स कुमारस्स अयमेयारूवे अब्भतिथए जाव समुप्पज्जित्था एवं खलु अहं सेणियस्स रन्नो पुत्ते धारिणीए देवीए अत्तए मेजाव समणया तं जया णं अहं अगारमज्झे वसामि तया णं मम समणा णिग्गंथा आढायंति परिजाणंति सक्कारेंति सम्मार्णेति अट्ठाई ऊतिं परिणातिं कारणाई वाकरणाई आतिक्खति इट्ठाहिं कंताहिं वग्गूहिं आलवेंति संलवेंति जप्पभितिं च णं अहं मुंडे भवित्ता आगाराओ अणगारियं पव्वइए तप्पभिति च णं मम समणा नो आढायंति जाव नो संलवंति, अदुत्तरं च णं मम समणा णिग्गंथा राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए जाव महालियं च णं रतिं नो संचाएमि अच्छि णिमिलावेत्तए, तं सेयं खलु मज्झं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलते समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमज्जे वसित्तएत्तिकट्ट एवं संपेहेति २ अट्टदुहट्टवसट्टमाणसगए णिरयपडिरूवियं च णं तं रयणि खवेति २ कल्लं पाउप्पभायाए सुविमलाए रयणीए जाव तेंयसा जलते जेणेव समणे भगवं तेणामेव उवागच्छति २ तिखुत्तो आदाहिणं पदाहिणं करेइ २ वंदइ नमसइ २ जाव पज्जुवासइ २ ॥ सूत्रं ३१ ॥
प्रत्यपराह्णकालसमयो-विकाल, अहाराइणियाए 'त्ति यथारत्नाधिकतया यथाज्येष्ठमित्यर्थः, शय्या-शयनं तदर्थं संस्तारकभूमयः अथवा शय्यायां वसतौ संस्तारकाः शय्यासंस्तारकाः वाचनायै- वाचनार्थं धर्मार्थमनुयोगस्य - व्याख्यानस्य चिन्ता धर्मानुयोगस्य वा धर्मव्याख्यानस्य चिन्ता धर्मानुयोगचिन्ता तस्यै अतिगच्छन्तः प्रविशन्तो निर्गच्छन्तश्चालयादिति गम्यते, 'ओलंडिंति'त्ति उल्लङ्घयंति 'पोलंडेन्ति'त्ति प्रकर्षेण द्विस्त्रिर्वोल्लघयंतीत्यर्थः पादरजोलक्षणेन रेणुना पादरयाद्वा-तद्वेगात् रेणुना गुण्डितो यः स तथा तं कुर्वन्ति । एवंमहालियं च णं रयणि'न्ति इतिमहतीं च रजनीं यावदिति शेषः, मेघकुमारो 'नो संचाएति तिन शक्नोति क्षणमप्यक्षि निमिलयितुं निद्राकरणायेति १ ॥
4
1194 11