SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आध्यात्मिकः-आत्मविषयश्चिन्तितः-स्मरणरूपः प्रार्थितः-अभिलाषात्मकः मनोगतः-मनस्येव. वर्तते यो न बहिः तथा सङ्कल्पो विकल्पः समुत्पन्नः आगारमध्ये-गेहमध्ये वसामि-अधितिष्ठामि, पाठान्तरतो अगारमध्ये आवसामि, 'आदति' आद्रियन्ते 'परिजानन्ति' यदुतायमेवंविध इति 'सक्कारयति' सत्कारयन्ति च वस्त्रादिभिरभ्यर्चयन्तीत्यर्थः 'सन्मानयन्ति' उचितप्रतिपत्तिकरणेन, अर्थान्-जीवादीन् हेतून-तद्गमकानन्वयव्यतिरेकलक्षणान् प्रश्नान्- पर्यनुयोग हाताधर्मकारणानि-उपपत्तिमात्राणि व्याकरणानि-परेण प्रश्ने कृते उत्तराणीत्यर्थः आख्यान्ति-ईषत् संलपन्ति-मुहुर्मुहुः 'अदुत्तरं च णं'त्ति अथवा परं 'एवं संपेहेइ' त्तिक कबाड़म् संप्रेक्षते-पर्यालोचयति 'अट्टदुहट्टवसट्टमाणसगए'त्ति आर्तेन-ध्यानविशेषेण दुःखार्तं- दुःखपीड़ितं वशात-विकल्पवशमुपगतं यन्मानसं तद्गतः प्राप्तो यः स तथा, ॥७६ ॥ घर निरयप्रतिरूपिकां च-नरकसद्दशी दुःखसाधर्म्यात् तां रजनी क्षपयति-गमयति २ ॥ सूत्रं ३१ ॥ तते णं मेहाति समणे भगवं महावीरे मेहं कुमारं एवं वदासी-से गूणं तुम मेहा! राओ पुव्वरत्तावरत्तकालसमयंसि समणेहिं निग्गंथेहिं वायणाए पुच्छणाए जाव महालियं च णं राई णो संचाएमि मुहुत्तमवि अच्छि निमिलावेत्तए, तते णं तुम्भं मेहा ! इमे एयारूवे अब्भत्थिए जाव समुपज्जित्था-जया णं अहं अगारमझे वसामि तया णं मम समणा निग्गंथा आढायंति जाव परियाणंति, जप्पभितिं च णं मुंडे भवित्ता आगाराओ अणगारियं पव्वयामि तप्पभितिं च णं मम समणा णो आढायंति जाव नो परियाणंति अदुत्तरं च णं समणा निग्गंथा राओ अप्पेगतिया वायणाए जाव पायरयरेणुगुंडियं करेंति, तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमझे आवसित्तएत्तिकट्ट एवं संपेहेसि २ अद्रुहट्टवसट्टमाणसे जाव रयणी खवेसि २ जेणामेव अहं तेणामेव हव्वमागए?, से णूणं मेहा ! एस अत्थे समढे?, हंता अत्थे समढे समे सुसंट्ठिए १ । एवं खलु मेहा! तुम इओ तच्चे अईए भवग्गहणे वेयड्डगिरिपायमूले वणयरेहिं णिव्वत्तियणामधेज्जे सेते संखदलउज्जलविमलनिम्मल-दहिघणगोखीरफेणरयणियरप्पयासे सत्तुस्सेहे णवायए दसपरिणाहे सत्तंगपतिट्ठिए समे सुसंहिए सोमे समिए (सोम्मसम्मिए) सुरूवे पुरतो उदग्गे समूसियसिरे सुहासणे पिट्ठओ वराहे अतियाकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे घणुपट्ठागिइ-विसिट्ठपुढे अल्लीण-पमाणजुत्त-वट्टियापीवर- गत्तावरे (अब्भुग्गयमउलभल्लिया-धवलदंते आनामियचावललियसंवेल्लितग्गसुंडे) अल्लीणपमाणब पंडुर-सुविसुद्ध-निध-णिरुवहय-विसतिणहे छइंते सुमेरुप्पभे नाम हस्थिराया होत्या, तत्थ णं तुम मेहा! बहूहिं हत्थीहि य हत्थीणियाहि य I७६ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy