________________
ज्ञाताधर्म
कथाइम्
||३०६ ॥
॥ २ ॥ अथ धर्मकथा - द्वितीयश्रुतस्कन्धः ॥
॥ १ ॥ अथ प्रथमो वर्गः ॥
000000000
अथ द्वितीयो व्याख्यायते अस्य च पूर्वेण सहायमभिसम्बन्धः- पूर्वत्राप्तोपालम्भादिभिर्ज्ञातैर्धर्म्मार्थ उपनीयते, इह तु स एव साक्षात्कथाभिरभिधीयते इत्येवं सम्बन्धोऽयम्
काले २ रायगिहे नामं होत्या, वण्णओ, तस्स णं रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए तत्थ णं गुणसीलए णामं चेइए होत्या वण्णओ, तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मा णामं थेरा भगवंतो जातिसंपन्ना कुलसपन्ना जाव चउद्दसपुव्वी चडणाणोवगया पंचहि अणगारसएहिं सद्धि संपरिवुडा पुव्वाणुपुवि चरमाणा गामाणुगामं दूइज्जमाणा सुहंसुहेणं विहरमाणा
वय व गुणसीलए चेइए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा जामेव दिसि पाउब्या तामेव दिसिं पडिगया, तेणं कालेणं २ अज्जसुहम्मस्स अणगारस्स अंतेवासी अज्जजंबू णामं अणगारे जाव पज्जुवासमाणे एवं वयासी-जति णं भंते ! समणेणं जावं संपत्तेणं छुट्टस्स अंगस्स पढमसुयक्खंधस्स णायसुयाणं अयमठ्ठे पन्नत्ते दोच्चस्स
भंते! सुक्खंध धम्मकहाणं समणेणं जावे संपत्तेणं के अट्ठे पन्नते ?, एवं खलू जंबू ! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पन्नत्ता, तंजहा-चमरस्स अग्गमहिसीणं पढने वग्गे ९, बलिस्स वइरोयणिदस्स वइरोयणरन्नो अग्गमहिसीणं बीए वग्गे २, असुरिंदवज्जाणं दाहिणिल्लाणं इंदाणं अग्गमहिसीणं तइए वग्गे ३, उत्तरिल्लाणं असुरिंदवज्जियाणं भवणवासिइंदाणं अग्गमहिसीणं चउत्थे वग्गे ४, दाहिणिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं पंचमे वग्गे ५, उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छट्ठे वग्गे ६, चंदस्स 'अग्गमहिसीणं सत्तमे वग्गे ७, सूरस्स अग्गमहिसीणं अट्ठमे वग्गे ८, सक्कस्स अग्गमहिसीणं णवमे वग्गे ९, ईसाणस्स अग्गमहिसीणं दसमे वग्गे ९०, १ ।
अ. १६ द्रोपदी
दीक्षा
पाण्डव
मोक्षः
सू. १३५-१
।।३०६ ।।