SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ॥३०५॥ एवामेव समणाउसो ! जाव पव्वतिए समाणे माणुस्सएहि कामभोगेहिं णो सज्जति नो रज्जति जाव नो विप्पडिघायमावज्जति से णं । इहभवेचेव बहूणं समणाणं बहूर्ण समणीणं बहूणं सावयाणं बहूणं साविगाणं अच्चणिज्जे वंदणिज्जे पूयणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जेत्तिकट्ट परलोएऽवियणं णो आगच्छति बहूणि दंडणाणि य मुंडणाणि य तज्जणाणि य ताडणाणि य जाव चाउरंतं संसारकंतारं जाव वीतीवइस्सति जहा व से पोंडरीए अणगारे, एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं जाव सिद्धिगइ-णामधेज्जं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयमढे पन्नत्ते, इति पोंडरीयज्झायणं ॥ एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव सिद्धिगइणाणधेज्जं ठाणं संपत्तेणं छट्ठस्स अंगस्सं पढमस्स सुयक्खंधस्स अयमढे पण्णत्तेत्तिबेमि ३ ॥ सूत्रं १५२ ॥ तस्स णं सुयक्खंधस्स एगूणवीसं अज्झयणाणि एक्कसरगाणि एगूणवीसाए दिवसेसु समप्यति ॥ सूत्र १५३ ॥ पढमो सुयक्खंधो पुल समत्तो ॥ - सर्वं सुगम, नवरं उपनयविशेषोऽयम्- 'वाससहस्संपि जई काऊणं संजमं सुविउलंपि। अंते किलिट्ठभावो न विसुज्झइ कंडरीउव्व ॥१॥ तथा -अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा। साहिति निययकज्जं पुंडरीयमहारिसिव्व जहा ॥ २॥' (वर्षसहस्रमपि यति: कृत्वा संयम सुविपुलमपि ।अन्ते क्लिष्टभावोन विशुध्यति कण्डरीक इव ॥१॥अल्पेनापि कालेन केचित् यथागृहीतशीलसंयुक्ताः । साधयन्ति निजकार्य यथैव पुण्डरीकमहर्षि: ॥२॥) इत्येकोनविंशतितमं ज्ञातं विवरणत: समाप्तम् ॥१९॥ इति श्रीचन्द्रकुलनभोऽङ्गणनभोमणिश्रीमदभयदेवसूरिनिर्मितविवरणवृते ज्ञाताने प्रथमो ज्ञातश्रुतस्कन्धः समाप्तः ॥१॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy