________________
कथाङ्गम्
॥१३०॥
'ओसहभेसज्जेणं' भेषजं पथ्यं पाडिहारिएणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे'प्रातिहारिकेण-पुन:समर्पणीयेन पीठ-आसनं फलकम्-अवष्टम्भार्थ र शय्या-वसति: शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको-लघुतरः अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरइ ॥ सू.६१ ॥
तेणं कालेणं २ सोगंधिया नाम नयरी होत्था वन्नओ, नीलासोए उज्जाणे वन्नओ, तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नगरसेट्ठी । परिवसति अड्डे जाव अपरिभूते। तेणं कालेणं २ सुए नाम परिव्वायए होत्था रिउव्वेय-जजुब्वेय-सामवेय-अथव्वणवेय-सद्वितंतकुसले (संखाणे सिखाणकप्पे कप्पे वागरणे छंदे निरुते जोइसामयणे) संखसमए लढे (वेयाणं इतिहासपंचमाणं निघंटुछट्ठाणं संगोवंगाणं सरहस्साणं सारए वारए पारए सडंगवी सट्ठितंतविसारए अन्नेसुय बंभण्णाएसु सत्थेसु सुपरिनिट्ठए) (पंचजम-पंचनियमजुत्त) सोयमूलयं दसप्पयारं परिव्वायगधम्मं दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणे पन्नवेमाणे धाउरत्त-वत्थ-पवरपरिहिए तिदंड -कुंडिय-छत्तछलु कंचनीया करोडिय) छण्णालयंकुस-पवित्तय-केसरीहत्थगए परिव्वायगसहस्सेणं सद्धि संपरिवुडे जेणेव सोगंधियानगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ २ परिव्वायगावसहंसि भंडगनिक्खेवं करेइ २त्ता संखसमएणं अप्पाणं भावेमाणे विहरति ।
तते णं सोगंधियाए सिंघाडग-तिग-चउक्क-चच्चर-चउमुह-महापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ-एवं खलु सुए परिव्वायए इह हव्वमागते जाव विहरड़, परिसा निग्गया सुदंसणो निग्गए, तते णं से सुए परिव्वायए तीसे परिसाए सुदंस्सणस्स य अन्नेसिं च बहूणं संखाणं परिकहेति-एवं खलु सुदंसणा! अम्हं सोयमूलए धम्मे पन्नत्ते सेऽविय सोए दुविहे पंनते तंजहा-दव्वसोए य भावसोए य, दव्वसोए य उदएणं मट्टियाए य, भावसोए दम्मेहि य मंतेहि य, जन्नं अम्हं देवाणुप्पिया! किंचि असई भवति तं सव्वं सज्जो पुढवीए आलिप्पति, ततो पच्छा सुद्धेण वारिणा पक्खालिज्जति ततोतं असुई सुई भवति, एवं खलु जीवा जलाभिसेयपूयप्पाणो अविग्घेणं सग्गं गच्छंति, तते णं से सुदंसणे सुयस्स अंतिए धम्म सोच्चा हढे सुयस्स अंतियं सोयमूलयं धम्मं गेण्हति २ परिव्वायए विपुलेणं असण-पाण-खाइम-साइमेणं वस्थगन्धमल्लालंकारेणं पडिलाभेमाणे जाव विहरति । तते णं से सुए परिव्वायगे सोगंधियाओ नगरीओ निगच्छति २ त्ता बहिया जणवयविहारं विहरति २।।
तेणं कालेणं २ थावच्चापुत्तस्स समोसरणं, परिसा निग्गया, सदसणोविणीइ, थावच्चापुत्तं वंदति नमंसति २ एवं वदासी-तुम्हाणं किंमूलए कई धम्मे पन्नते?, तते णं थावच्चापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वदासी-सुदंसणा! विणयमूले धम्मे पन्नते, सेविय विणयमूले
॥१३०॥