________________
SEE
॥९७
'अड्डे दित्ते' इह यावत्करणादिदं द्रष्टव्यं “विच्छिण्णविउलभवणसयणासणजाणवाहणान्ने बहुदासदासीगोमहिस-गवेलगप्पभूए बहुधणबहुजायरूवरयए का आओगपओगसंपउत्ते विच्छड्डियविउलभत्तपाणे"त्ति व्याख्या त्वस्य मेघकुमार- राजवर्णकवत् भद्रावर्णकस्य तु धारिणीवर्णकवन्नवरं 'करयल'त्ति अनेन पर करयलपरिमियतिवलियमज्झा इति दृश्यं 'वंझ'त्ति अपत्यफलापेक्षया निष्फला 'अवियाउरित्ति प्रसवानन्तरमपत्यमरणेनापि फलतो वन्ध्या भवतीत्यत उच्यते* अवियाउरित्ति- अविजननशीला अपत्यानामत एवाह-जानुकूर्पराणामेव माता-जननी जानुकूपरमाता, एतान्येव शरीरांशभूतानि तस्या: स्तनौ स्पृशन्ति नापत्यमित्यर्थ: अथवा जानुकूर्पराण्येव मात्रा-परप्रणोदे साहाय्ये समर्थ उत्सङ्गनिवेशनीयो वा परिकरो यस्या न पुत्रलक्षण: सा जानुकूर्परमात्रा ॥सू० ३८॥
तस्स णं धण्णस्स सत्थवाहस्स पंथए नाम दासचेडे होत्था सव्वंगसुंदरंगे मंसोवचिते बालकीलावणकुसले यावि होत्था, तते णं से धण्णे सत्थवाहे रायगिहे नयरे बहूणं नगरनिगमसेट्ठिसत्थवाहाणं अट्ठारसण्ह य सेणियप्पसेणीणं बहुसु कज्जेसु य कुडुंबेसु य मंतेसु य जाव चक्खुभूते यावि होत्था, नियगस्सवि य णं कुडुंबस्स बहुसु य कज्जेसु जाव चक्खुभुते यावि होत्था ।।सूत्रं३९ ।। दासचेडे'त्ति दासस्य-भृतकविशेषस्य चेट-कुमारक: दासचेट अथवा दासश्चासौ चेटश्चेति दासचेटः ॥सू० ३९ ॥
तत्थ णं रायगिहे नगरे विजए नामे तक्करे होत्था, पावे चंडालरूवे भीमतर-रुद्दकम्मे आरुसिय-दित्त-रत्तनयणे खरफरुस-महल्ल-विगय-बीभत्थदाढिए असंपुडितउढे उद्धयपइन्नलंबंतमुद्धए भमरराहुवन्ने निरणुक्कोसे निरणुतावे दारुणे पइभए निसंसतिए (निसंसे) निरणुकंपे अहिव्व एगंतदिट्ठिए खुरेव एकंतधाराए गिद्धेव आमिसतल्लिच्छे अग्गिमिव सव्वभक्खे जलमिव सव्वगाही उक्कंचण-वंचण-मायानियडि-कूडकवड-साइसंपओगबहुले चिरनगर-विणट्ठ-दुट्ठ-सीलायारचरित्ते जूयपसंगी मज्जपसंगी भोज्जपसंगी मंसपसंगी दारुणे हियय-दारए (जणहियाकारए) साहसिए संधिच्छेयए उवहिए विस्संभघाती आलीयग-तित्थभेय-लहुहत्थ-संपउत्ते परस्स दव्वहरणंमि निच्चं अणुबद्धे तिव्ववेरे रायगिहस्स नगरस्स बहूणि अइगमणाणि य निग्गमणाणि य दाराणि य अवदाराणि य छिंडिओ य खंडीओ य नगरनिद्धमणाणि य संवट्टणाणि य निव्वट्टणाणि य जूव-खलयाणि य पाणागाराणि य वेसागाराणि य तद्दारट्ठाणाणि य तक्करट्ठाणाणि य तक्करघराणि य सिंगाडगाणि य तियाणि य चउक्काणि य चच्चराणि य नागघराणि य भूयघराणि य जक्खदेउलाणि य सभाणि य पवाणि य पणियसालाणि य सुन्नघराणि य आभोएमाणे २ मग्गमाणे गवेसमाणे, बहुजणस्स छिद्देसु य विसमेसु य विहरेसु य वसणेसु य अन्भुदएसु य उस्सवेसु य पसवेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य मत्तपमत्तस्स य वक्खित्तस्स य वाउलस्स य
॥१७॥