________________
॥२६९ ॥
देवी सुतीं वा खुतीं वा पवत्तीं वा उवलभेज्जा, तते णं सा कोंती देवी पंडुरण्णा एवं वृत्ता समाणी जाव पडिसुणेइ २ ण्हाया कयबलिकम्मा हत्थिखंधवरगया हत्थिणाउरं मज्झमज्झेण णिग्गच्छइ २ कुरुजणवयं मज्झमज्झेणं जेणेव सुरट्ठजणवए जेणेव बारवती णयरी जेणेव अगुज्जाणे तेणेव उवागच्छति २ हत्थिखंधाओ पच्चोरुहति २ कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! जेणेव बारवई णयरि तेणेव बारवतिं णयरिं अणुपविसह २ कण्हं वासुदेवं करयल जाव एवं वयह-एवं खलु सामी ! तुब्भं पिउच्छा कोंती देवी हत्थणाउराओ नयराओ इह हव्वमागयो तुब्धं दंसणं कंखति, तते णं ते कोडुंबियपुरिसा जाव कहेंति, तते णं कण्हे वासुदेवे कोडुंबियपुरिसाणं अंतिए सोच्चा णिसम्म हत्थिखंधवरगए हयगय बारवतीए य मज्झमज्झेणं जेणेव कोंती देवी तेणेव उवागच्छति २ हत्थिखंधातो पच्चोरुहति २ कोंतीए देवीए पायग्गहणं करेति २ कोंतीए देवीए सद्धि हत्यिखंधं दुरूहति २ बारवतीए णयरीए मज्झमज्झेणं जेणेव सए गिहे तेणेव उवागच्छति २ सयं गिहं अणुपविसति २ ।
ततेां से कहे वासुदेवे कोंतीं देवि ण्हायं कयबलिकम्मं जिमि भुत्तुत्तरागयं जाव सुहासणवरगयं एवं वयासी-संदिसउ णं पिउच्छा ! किमागमणपओयणं ?, तते णं सा कोंती देवी कण्हं वासुदेवं एवं वयासी एवं खलु पुत्ता ! हत्थिणाउरे णयरे जुहिट्ठिल्लस्स आगासतले सुहपसुत्तस्स पासाओ दोवती देवी ण णज्जति, केणइ अवहिया जाव अवक्खित्ता वा, तं इच्छामि णं पुत्ता ! दोवतीए देवीए मग्गणगवेसणं कयं, तते णं से कण्हे वासुदेवे कोंतीं पिउच्छि एवं वयासी जं णवरं पिउच्छा ! दोवतीए देवीए कत्थइ सुइं वा जाव लभामि तो णं अहं पायालाओ वा भवणातो वा अद्धभरहाओ वा समंतओ दोवतिं साहत्थि उवणेमित्तिकट्ट कोंती पिउच्छि सक्कारेति सम्माणेति जाव पडिविसज्जेति तते णं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसज्जिया समाणी जामेव दिसि पाउब्भूया तामेव दिसिं पडिगया ३ ।
ततेां से कहे वासुदेवे कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! बारवतिं एवं जहा पंडू तहा घोसणं घोसावेति जाव पच्चष्पिणंति, पंडुस्स जहा, तते णं से कण्हे वासुदेवे अन्नया अंतो अंतेउरगए ओरोहे जाव विहरति, इमं च णं कच्छुल्लए जाव समोवइए जाव णिसीइत्ता कण्हं वासुदेवं कुसलोदतं पुच्छइ । तते णं से कण्हे वासुदेवे कच्छुल्लं एवं वयासी-तुमं णं देवाणुपिया ! बहूणि गामा जाव अणुपविससि, तं अत्थि याइं ते कहिंवि दोवतीए देवीए सुती वा जाव उवलद्धा ?, तते णं से कच्छुल्ले कण्हं वासुदेवं एवं वासी एवं खलु देवाणुप्पिया ! अन्नया धायतीसंडे दीवे पुरत्थिमद्धं दाहिणड्डू-भरहवासं अवरकंका-रायहाणिं गए, तत्थ णं मए पउमनाभस्स
।।२६९ ।।