SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ जाताधर्मकथाइम् अमरकंका ॥२६८॥ र भोजन सू. ११२ ओहयमणसंकप्पा जाव झियायमाणीं पासति २ त्ता एवं वयासी-किण्णं तुमं देवाणुप्पिया! ओहय जाव झियाहि?, एवं खलु तुमं देवाणुप्पिया! मम पुत्वसंगतिएणं देवेणं जंबुद्दीवाओ२ भारहाओवासाओ हत्थिणापुराओ नयराओ जुहिट्ठिल्लस्स रण्णो भवणाओसाहरिया तं मा णं तुमं देवाणुप्पिया! ओहयमणसंकप्पा जाव झियाहि, तुम मए सद्धि विपुलाई भोगभोगाई भुंजमाणी विहराहि ५ । तते णं सा दोवती देवी पउमणाभं एवं वयासी-एवं खलु देवाणुप्पिया! जंबुद्दीवे २ भारहे वासे बारवतिए णयरीए कण्हे णामं वासुदेवे ममप्पियभाउए परिवसति, तं जति णं से छण्हं मासाणं ममं कूवं नो हव्वमागच्छइ तते णं अहं देवाणुप्पिया! जं तुमं वदसि तस्स आणा-ओवाय-वयण-णिद्देसे चिट्ठिस्सामि, तते णं से पउमे दोवतीए एयमटुं पडिसुणेत्ता २ दोवतिं देवि कण्णंतेउरे ठवेति, तते णं सा दोवती देवी छटुंछट्टेणं अनिक्खत्तेणं आयंबिल-परिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरति ६ ॥सूत्रं १२९ ।। __ 'कूवं'ति कूजकं व्यवर्तकबलमिति भाव:६ ॥सूत्रं १२९ ॥ तते णं से जुहुट्ठिल्ले राया तओ मुहुत्तंतरस्स पडिबुद्धे समाणे दोवर्ति देवि पासे अपासमाणो सयणिज्जाओ उद्वेइ २ ता दोवतीए देवीए सव्वओ समंता मग्गणगवेसणं करेइ २ ता दोवतीए देवीए कत्थइ सुई वा खुई वा पवत्तिं वा अलभमाणे जेणेव पंडुराया तेणेव उवागच्छति २ त्ता पंडुराय एवं वयासी-एवं खलु ताओ ! ममं आगासतलगंसि पसुत्तस्स पासातो दोवती देवी ण णज्जति केणइ देवेण वा दाणवेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वाणीया वा अवक्खित्तावा?, इच्छामिणं ताओ! दोवतीए देवीए सव्वतो समंता मग्गणगवेसणं करितह तते णं से पंडुराया कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-गच्छह णं तुब्मे देवाणुप्पिया! हत्थिणाउरे नयरे सिंघाडग-तिय-चउक्क-चच्चर-महापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं वयाहि-एवं खलु देवाणुप्पिया! जुहिडिल्लस्स रण्णो आगासतलगंसि सुहपसुत्तस्स पासातो दोवती देवी ण णज्जति केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वा नीया वा अवक्खित्ता वा, तं जो णं देवाणुप्पिया! दोवतीए देवीए सुतिं वा जाव पवित्तिं वा परिकहेति तस्स णं पंडुराया विउलं अत्थसंपयाणं दाणं दलयतित्तिकट्ट घोसणं घोसावेह २ एयमाणत्तियं पच्चप्पिणह, तते णं ते कोडुंबियपुरिसा जाव पच्चप्पिणंति १ । तते णं से पंडू राया दोवतीए देवीए कत्थति सुई वा जाव अलभमाणे कोंती देवीं सद्दावेति २ एवं वयासी-गच्छह णं तुमं देवाणुप्पिया! बारवर्तिणयरिं कण्हस्स वासुदेवस्स एयमटुं णिवेदेहि कण्हे णं परं वासुदेवे दोवतीए मग्गणगवेसणं करेज्जा, अन्नहा न नज्जइ दोवतीए ॥२६८॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy