SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ॥२६७॥ तते णं से कच्छुल्लनारए पउमनाभेणं रन्ना एवं वुत्ते समाणे ईसि विहसियं करेइ २ एवं वयासी-सरिसे णं तुम पउमणाभा ! तस्स अगडदरस्स, केणं देवाणुप्पिया! से अगडदद्दरे?, एवं जहा मल्लिणाए एवं खलु देवाणुप्पिया! जंबूद्दीवे २ भारहे वासे हत्थिणाउरे दुपयस्स रण्णो धूया चूलणीए देवीए अत्तया पंडुस्स सुण्हा पंचण्हं पंडवाणं भारिया दोवती देवी रूवेण य जाव उक्किट्ठसरीरा दोवईए णं देवीए छिन्नस्सवि पायंगुट्ठयस्स अयं तव ओरोहे सयंमंपि कलं ण अग्घतित्तिकट्ट, पउमणाभं आपुच्छति २ जाव पडिगए २, तते णं से पउमनाभे राया कच्छुल्लनारयस्स अंतिए एयमढे सोच्चा णिसम्म दोवतीए-देवीए वे य ३ मुच्छिए ४ दोवईए अज्झोववन्ने जेणेव पोसहसाला तेणेव उवागच्छति २ पोसहसालं जाव पुव्वसंगतियं देवं एवं वयासी-एवं खलु देवाणुप्पिया! जंबुद्दीवे २ भारहे वासे हथिणाउरे जाव सरीरा तं इच्छामि णं देवाणुप्पिया ! दोवती देवी इहमाणिय, तते णं पुव्वसंगतिए देवे पउमनाभं एवं वयासी-नो खलु देवाणुप्पिया! एवं भूयं वा भव्वं वा भविस्सं वा जण्णं दोवती देवी पंच पंडवे मोत्तूण अन्नेणं पुरिसेणं सद्धि ओरालातिं जाव विहरिस्सति, तहाविय णं अहं तव पियट्ठतयाए दोवती देविं इहं हव्वमाणेमित्तिकट्ट पउमणाभं आपुच्छइ २ ताए उक्किट्ठाए जाव लवणसमुई मझमज्झेणं जेणेव हत्थिणाउरे णयरे तेणेव पहारेत्थ गमणाए३। तेणं कालेणं २ हत्थिणाउरे जुहिट्ठिल्ले राया दोवतीए सद्धि उप्पिं आगासतलंसि सुहपसुत्ते यावि होत्था, तए णं से पुव्वसंगतिए देवे जेणेव जुहिट्ठिल्ले राया जेणेव दोवती देवी तेणेव उवागच्छति २ दोवतीए देवीए ओसोवणियं दलयइ २ दोवर्ति देविं गिण्हइ २ ताए उक्किट्ठाए जाव जेणेव अमरकंका जेणेव पउमणाभस्स भवणे तेणेव उवागच्छति २ पउमणाभस्स भवणंसि असोगवणियाए दोवति देवी ठावेइ २ ओसोवणिं अवहरति २ जेणेव पउमणाभे तेणेव उवागच्छति २ एवं वयासी-एस णं देवाणुप्पिया ! मए हथिणाउराओ दोवती इह हव्वमाणीया तव असोगवणियाए चिट्ठति, अतो परं तुम जाणसित्तिकट्ट जामेव दिसि जाउन्भूए तामेव दिसि पडिगए ४ ।। ____तते णं सा दोवई देवी ततो मुहुत्तंतरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपच्चभिजाणमाणी एवं वयासी-नो खलु अम्हं एसे सए भवणे णो खलु एसा अम्हं सगा असोगवणिया, तं ण णज्जति णं अहं केणई देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा अन्नस्स रण्णो असोगवणियं साहरियत्तिकट्ट ओहयमणसंकप्पा जाव झियायति, तते णं से पउमणाभे राया ण्हाए जाव सव्वालंकारभूसिए अंतेउरपरियालसंपरिवुडे जेणेव असोगवणिया जेणेव दोवती देवी तेणेव उवागच्छति २ दोवती देवीं ॥२६७ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy