SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४९ ॥ परिमण्डिकाभि इङ्गितेन नयनादिचेष्टाविशेषेण चिन्तितं च-अपरेण हृदि स्थापितं प्रार्थितं च-अभिलषितं विजानन्ति यास्ताः तथा ताभि, स्वदेशे यन्नेपथ्यं• परिधानादिरचना तंद्वद्गृहीतो वेषो यकाभिस्तास्तथा ताभि; निपुणानां मध्ये कुशलायास्तास्तथा ताभि; अत एव विनीताभिर्युक्त इति गम्यते, तथा चेटिकाचक्रवालेन अर्थात् स्वदेशसंभवेन वर्षधराणां वर्द्धितकरिथनरुन्धवप्रयोगेण नपुंसकीकृतानामन्तःपुरमहल्लकानां 'कंचुइज्जत्ति कंचुकि नामन्तःपुरप्रयोजननिवेदकानां प्रतीहाराणां वा महत्तरकाणां च-अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्तो यः स तथा हस्ताद्धस्तं- हस्तान्तरं संह्रियमाणः अङ्कादङ्कं- उत्सङ्गादुत्सङ्गान्तरं, परिभोज्यमानः परिगीयमानः तथाविधबालोचितगीतविशेषैः उपलाल्यमानः क्रीडादिलालनया पाठान्तरे तु उवणच्चिज्जमाणे २ उवगाइज्जमाणे २ उवलालिज्जमाणे २ • अवगूहिज्जमाणे' २ आलिङ्गयमान इत्यर्थ, 'अवयासिज्जमाणे' २ कथञ्चिदालिङ्गयमान एव, 'परिवंदिज्जमाणे' २ स्तूयमान इत्यर्थः, 'परिचुंबिज्जमाणे' २ इति प्रचुम्ब्यमानः चक्रम्यमाणः निर्वाते-निर्व्याघाते 'गिरिकंदरे 'त्ति गिरिनिकुञ्जे आलीन इव चम्पकपादपः सुखंसुखेन वर्द्धते स्मेति, प्रचङ्कमणकं- भ्रमणं चूडापनं मुण्डनं ४ | 'महया इड्डीसक्कारसमुदएणं'ति महत्या ऋद्ध्या एवं सत्कारेण पूजया समुदयेन च जनानामित्यर्थः ५ ॥ सू. २० ॥ तसे कलायरिए मेहं कुमारं लेहादीयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरिं कलाओं सुत्तओ य अत्थओ य करणओ य सिहावेति सिक्खावेइ सिहावेत्ता सिक्खावेत्ता अम्मापिऊणं उवणेति, तते णं मेहस्स कुमारस्स अम्मापितरो तं कलायरियं मधुरेहिं वयणेहिं विपुलेणं वत्थगंधमल्लालंकारेणं सक्कारेंति सम्मार्णेति २ त्ता विपुलं जीवियारिहं पीइदाणं दलयंति २ त्ता पडिविसज्जेति ॥ सूत्रं २१ ॥ 'अर्थत' इति व्याख्यानतः 'करणतः ' प्रयोगत: 'सेहावए' त्ति सेधयति निष्पादयति शिक्षयति-अभ्यासं कारयति ॥सू. २१ ॥ तणं से मेहे कुमारेबावत्तरिकलापंडिए णवंगसुत्तपडिबोहिए अट्ठारसविहिप्पगारदेसी - भासाविसारए गीइरई गंधव्वनट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए वियालचारी जाते यावि होत्या, तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं बावत्तरिकलापंडितं जाव वियालचारी जायं पासंति २ त्ता अट्ठ पासातवर्डिसए करेंति अब्भुग्गयमुसियपहसिए विव मणिकणगरयण भत्तिचित्ते वाउद्धूतविजयवेजयंती-पडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मिल्लियव्व मणिकणगधूभियाए वियसितसयपत्तपुंडरीए तिलयरयणद्धयचंदच्चिए नानामणिमयदामालंकिते अंतो बहिं च सण्हे तवणिज्जरुइलवालुयापत्थरे सुहफासे सस्सिरीयरूवे पासादीए जाव पडिरूवे, एगं च णं महं भवणं करेंति अणेगखंभसयसन्निवि ४९ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy