SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ जाताधर्म कथाङ्गम् ततोऽसावच्युतदेवराजोऽनेकैः सामानिकदेवसहस्रैः सह जिनपतिमभिषिषेच, अभिषेके च वर्तमाने इन्द्रादयो देवा: छत्रचामरकलशधूपकडुच्छुकपुष्पगन्धाद्यनेकविधाभिषेकद्रव्यव्यग्रहस्ता: वज्रशूलाद्यनेकायुधसम्बन्धबन्धुरपाणय: आनन्दजललवप्लुतगण्डस्थलाकर ललाटपलघटितकरसम्पुटा जयजयारवमुखरितदिगन्तरा: प्रमोदमदिरामन्दमदवशविरचितविविधचेष्टा: पर्युपासांचक्रिरे, तथा केचित् चतुर्विधं वाद्यं वादयामासुः केचिच्चतुर्विधं गेयं परिजगुः केचिच्चातुर्विधं नृत्तं ननृतुः केचिच्चतुर्विधमभिनयमभिनिन्युः केचिद् द्वात्रिंशद्विधं नाटयविधिमुपदर्शयामासुरिति, ततो पार्श्वस्थता ॥१५८॥ EC गन्धकाषायिकया गात्राण्यलूषयन्, ततश्चाच्युतेन्द्रो मुकुटादिभिर्जिनमलञ्चकार, ततो जिनपते: पुरतो रजतमयतन्दुलैर्दर्पणादीन्यष्टाष्टमङ्गलकान्यालिलेख राइ पाटलादिबहलपरिमलकलितकुसुमनिकरं व्यकिरत् शुभसुरभिगन्धबन्धुरं धूपं परिददाह । र अष्टोत्तरेण वृत्तशतेन च सन्तुष्टस्तुष्टाव-नमोऽस्तु ते सिद्ध ! बुद्ध ! नीरज: ! श्रमण ! समाहित समस्तसम ! योगिन् शल्यकर्तन ! निर्भय ! नीरागद्वेष ! निर्मम ! EK निःशल्य ! नि:सङ्ग! मानमूरणागण्यगुणरत्न ! शीलसागर ! अनन्ताप्रमेयभव्यधर्मवरचतुरन्तचक्रवर्तिन् ! नमोऽस्तु तेऽहर्ते नमोऽस्तु ते भगवते इत्यभिधाय वन्दते स्म, ततो नातिदूरे स्थित: पर्युपासांचक्रे, एवं सर्वेऽप्यभिषिषेचु; केवलं सर्वान्ते शक्रोऽभिषिक्तवान्, तदभिषेकावसरे च ईशान: शक्रवदात्मानं पञ्चधा विधाय शु जिनस्योत्सङ्गधरणादिक्रियामकरोत्, ततः शक्रो जिनस्य चतुर्दिशि चतुरो धवलवृषभान् विचकार, तेषां च शृङ्गाग्रेभ्योऽष्टौ तोयधारा युगपद्विनिर्ययुः वेगेन च वियति 8 समुत्पेतुः एकत्र च मिलन्ति स्म भगवतो मूर्द्धनि च निपेतु, शेषमच्युतेन्द्रवदसावपि चकार । ततोऽसौ पुनर्विहितपञ्चप्रकारात्मा तथैव गृहीतजिनश्चतुर्निकायदेवपरिवृत: तूर्यनिनादापूरिताम्बरतलो जिननायकं जिनजनन्या: समीपे स्थापयामास, म जिनप्रतिबिम्बमवस्वापं च प्रतिसञ्जहार, क्षोमयुगलं कुण्डलयुगलं च तीर्थकरस्योच्छीर्षकमूले स्थापयति स्म श्रीदामगण्डकं च नानामणिमयं जिनस्योल्लोके दृष्टिनिपातनिमित्तमतिरमणीयं निचिक्षेप, तत: शक्रो वैश्रमणमवादीत्-भो देवानुप्रिय ! द्वात्रिंशद्धिरण्यकोटीभत्रिंशत्सुवर्णकोटीश्च जिनजन्मभवने यथा संहरेति, स Fors तदादेशाच्च जृम्भका देवास्तथैव चक्रुः शक्र: पुनर्देवैर्जिनजन्मनगर्यां त्रिकादिष्वेवं घोषणं कारयामास, यथा-हन्त ! भुवनवास्यादिदेवा: ! श्रृण्वन्तु भवन्तो यथा यो र जिने जिनजनन्यां वाऽशुभं मन: सम्प्रधारयति तस्यार्जकमञ्चरीव सप्तधा मूर्द्धा स्फुटतु, ततो देवा नन्दीश्वरे महिमानं विदधुः स्वस्थानानि च जग्मुरिति। ॥१५८॥ मालायै हितं तत्र वा साध्विति माल्यं-कुसुमं तद्गतदोहदपूर्वकं जन्मत्वेनान्वर्थत: शब्दतस्तु निपातनात् मल्लीति नाम कृतं, यस्तु स्त्रीत्वेऽपि तस्याहञ्जिनस्तीर्थकर इत्यादिशब्दैर्व्यपदेश: सोऽर्हदादिशब्दानां बाहुल्येन पुंस्स्वेव प्रवृत्तिदर्शनादिति, 'यथा महाबल'इति भगवत्यां महाबलोऽभिहित इहैव वा यथा पडू मेघकुमार इति।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy