________________
॥१५
रहस्यानि-एकान्तयोग्यानि तेषु निश्चयेषु वा-इत्थमेवेदं विधेयमित्येवं, रूपनिर्णयेषु अथवा स्वतन्त्रेषु कार्यादिषु षट्सु विषयेषु चकारा: समुच्चायार्थाः । को आप्रच्छनीय-सुकृत् प्रतिप्रच्छनीयो द्वित्रिकृत्व, किमिति? - यतोऽसौ मेढि'त्ति खलकमध्यवर्तिनी स्थूणा यस्यां नियमिता गोपंक्तिर्धान्यं गाहयति तद्वद्यमालम्ब्यार
सकलमन्त्रिमडलं मन्त्रणीयार्थान् धान्यमिव विवेचयति सा मेढी, तथा प्रमाण-प्रत्यक्षादि तद्वद्य: तदृष्टार्थानामव्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात् सप्रमाणं,
तथा 'आधारे' आधारस्येव सर्वकार्येषु लोकानामुपकारित्वात् तथा 'आलंबनं रज्ज्वादि तद्वदापद्गर्तादिनिस्तारकत्वादालम्बनं तथा चक्षुः-लोचनं तद्वल्लोकस्य ES मन्त्र्यमात्यादिविविधकार्येषु प्रवृत्तिनिवृत्तिविषयप्रदर्शकत्वाच्चक्षुरिति, एतदेव प्रपञ्चयति- 'मेढि भूए'. इत्यादि भूतशब्द उपमार्थ: सर्वकार्येषु-सन्धिविग्रहादिषु
सर्वभूमिकासु-मन्त्रिअमात्यादिस्थानकेषु लब्ध,-उपलब्ध: प्रत्यय:-प्रतीतिरविसंवादिवचनं च यस्य स तथा 'विइण्णवियारे'त्ति वितीर्णो-राज्ञाऽनुज्ञातो विचार-अवकाशो यस्य विश्वसनीयत्वात् असौ वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतं, अथवा 'विण्णवियारे' विज्ञापिता राज्ञो लोकप्रयोजनानां निवेदयिता, किंबहुना?-राज्यधुरश्चिन्तकोऽपि-राज्यनिर्वाहकश्चाप्यभूत्, एतदेवाह-श्रेणिकस्य राज्ञो राज्यं च-राष्ट्रादिसमुदायात्मकं राष्ट्रं च-जनपदं कोशं च-भाण्डागारं कोष्ठागारं च-धान्यगृहं बलंच-हस्त्यादिसैन्यं वाहनं च-वेसरादिकं पुरं च-नगरमन्त:पुरं च-अवरोधनं स्वयमेव-आत्मनैव समुत्प्रेक्षमाणो-निरूपयन्समुत्प्रेक्षमाणो वा-व्यापारयन् इह च द्विवचनमाभीक्ष्ण्येऽवसेयं, विहरति आस्ते स्म ॥सू०७॥
तस्स णं सेणियस्स रन्नो धारिणी नामं देवी होत्था। जाव सेपिायस्स रन्नो इट्ठा जाव विहरइ ॥सू०८॥ तए णं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगंसि छक्कट्ठकलट्ठमट्ठ-संठियखंभुग्गयं पवरवरसालभंजियउज्जलमणिकणगरतणभूमियं (पथूभिय-चिलक) विडकजालद्धचंदणिज्जूह- कंतरकणयालि- चंदसालिया- विभत्तिकलिते सरसच्छधाऊवलवण्णरइए बाहिरओ दूमियघट्ठमढे अम्भितरओपत्तप्रसतसुविलिइ-हियचित्तकम्मे णाणाविहपंचवण्णमणिरयणकोट्टिमतले पउमलयाफुल्लवल्लिवरपुष्फजातिउल्लोयचित्तियतले व(च)-दणवरकणगकलससुविणिम्मियपडिपुंजि (पूजि) यसरसपउमसोहंतदारभाए पयरगालंबंतमणिमुत्तदामसुविरइयदारसोहे
सुगंधवरकुसुममउयपम्हलसयणोवयारे
मणहिययनिव्वुइयरे. कप्पूरलवंगमलचंदनकालागुरुपवरकुंदुरुक्कतुरुक्कधूवडझंतसुरभिमघमघंतगंधुधुयाभिरामे सुगंधवरगंधिगधगंधिए गंधवट्टिभूते
॥१५॥ मणिकिरणपणासियंधकारे किंबहुणा? जुइगुणेहिं सुरवरविमाणवेलंबियवरघरए तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बोयणे दुहओ उन्नए मज्जेणयगंभीरे गंगापुलिणवालुयाउद्दालसालिसए उयचि ओयवि)यखोमदुगुल्लपट्टपडिच्छण्णे