SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ॥१५ रहस्यानि-एकान्तयोग्यानि तेषु निश्चयेषु वा-इत्थमेवेदं विधेयमित्येवं, रूपनिर्णयेषु अथवा स्वतन्त्रेषु कार्यादिषु षट्सु विषयेषु चकारा: समुच्चायार्थाः । को आप्रच्छनीय-सुकृत् प्रतिप्रच्छनीयो द्वित्रिकृत्व, किमिति? - यतोऽसौ मेढि'त्ति खलकमध्यवर्तिनी स्थूणा यस्यां नियमिता गोपंक्तिर्धान्यं गाहयति तद्वद्यमालम्ब्यार सकलमन्त्रिमडलं मन्त्रणीयार्थान् धान्यमिव विवेचयति सा मेढी, तथा प्रमाण-प्रत्यक्षादि तद्वद्य: तदृष्टार्थानामव्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात् सप्रमाणं, तथा 'आधारे' आधारस्येव सर्वकार्येषु लोकानामुपकारित्वात् तथा 'आलंबनं रज्ज्वादि तद्वदापद्गर्तादिनिस्तारकत्वादालम्बनं तथा चक्षुः-लोचनं तद्वल्लोकस्य ES मन्त्र्यमात्यादिविविधकार्येषु प्रवृत्तिनिवृत्तिविषयप्रदर्शकत्वाच्चक्षुरिति, एतदेव प्रपञ्चयति- 'मेढि भूए'. इत्यादि भूतशब्द उपमार्थ: सर्वकार्येषु-सन्धिविग्रहादिषु सर्वभूमिकासु-मन्त्रिअमात्यादिस्थानकेषु लब्ध,-उपलब्ध: प्रत्यय:-प्रतीतिरविसंवादिवचनं च यस्य स तथा 'विइण्णवियारे'त्ति वितीर्णो-राज्ञाऽनुज्ञातो विचार-अवकाशो यस्य विश्वसनीयत्वात् असौ वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतं, अथवा 'विण्णवियारे' विज्ञापिता राज्ञो लोकप्रयोजनानां निवेदयिता, किंबहुना?-राज्यधुरश्चिन्तकोऽपि-राज्यनिर्वाहकश्चाप्यभूत्, एतदेवाह-श्रेणिकस्य राज्ञो राज्यं च-राष्ट्रादिसमुदायात्मकं राष्ट्रं च-जनपदं कोशं च-भाण्डागारं कोष्ठागारं च-धान्यगृहं बलंच-हस्त्यादिसैन्यं वाहनं च-वेसरादिकं पुरं च-नगरमन्त:पुरं च-अवरोधनं स्वयमेव-आत्मनैव समुत्प्रेक्षमाणो-निरूपयन्समुत्प्रेक्षमाणो वा-व्यापारयन् इह च द्विवचनमाभीक्ष्ण्येऽवसेयं, विहरति आस्ते स्म ॥सू०७॥ तस्स णं सेणियस्स रन्नो धारिणी नामं देवी होत्था। जाव सेपिायस्स रन्नो इट्ठा जाव विहरइ ॥सू०८॥ तए णं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगंसि छक्कट्ठकलट्ठमट्ठ-संठियखंभुग्गयं पवरवरसालभंजियउज्जलमणिकणगरतणभूमियं (पथूभिय-चिलक) विडकजालद्धचंदणिज्जूह- कंतरकणयालि- चंदसालिया- विभत्तिकलिते सरसच्छधाऊवलवण्णरइए बाहिरओ दूमियघट्ठमढे अम्भितरओपत्तप्रसतसुविलिइ-हियचित्तकम्मे णाणाविहपंचवण्णमणिरयणकोट्टिमतले पउमलयाफुल्लवल्लिवरपुष्फजातिउल्लोयचित्तियतले व(च)-दणवरकणगकलससुविणिम्मियपडिपुंजि (पूजि) यसरसपउमसोहंतदारभाए पयरगालंबंतमणिमुत्तदामसुविरइयदारसोहे सुगंधवरकुसुममउयपम्हलसयणोवयारे मणहिययनिव्वुइयरे. कप्पूरलवंगमलचंदनकालागुरुपवरकुंदुरुक्कतुरुक्कधूवडझंतसुरभिमघमघंतगंधुधुयाभिरामे सुगंधवरगंधिगधगंधिए गंधवट्टिभूते ॥१५॥ मणिकिरणपणासियंधकारे किंबहुणा? जुइगुणेहिं सुरवरविमाणवेलंबियवरघरए तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बोयणे दुहओ उन्नए मज्जेणयगंभीरे गंगापुलिणवालुयाउद्दालसालिसए उयचि ओयवि)यखोमदुगुल्लपट्टपडिच्छण्णे
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy