SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम् ||१०६ ॥ तते णं से धण्णे सत्यवाहे अन्नया कयाई लहूसरांसि रायावराहंसि संपलत्ते जाए यावि होत्था, तते णं ते नगरगुत्तिया धण्णं सत्थवाहं गेण्हंति २ जेणेव चारगे तेणेव उवागच्छंति २ चारगं अणुपवेसंति २ विजएणं तक्करेणं सद्धि एगयओ हडिबंधणं करेंति । तते णं सा भद्दा भारिया कल्लं जाव जलते विपुलं असणं ४ उवक्खडेति २ भोयणपडिए (पिडए) का(भ) रेति २ भोयणाइं पक्खिवति लंछियमुद्दियं करेइ २ एगं च सुरभिवारिपडिपुत्रं दगवारयं करेति २ पंथयं दासचेडं सद्दावेति २ एवं वदासी-गच्छ णं तुमं देवाणुप्पिया ! इमं विपुलं असणं ४ गहाय चारगसालाए धण्णस्स सत्थवाहस्स उवणेहि, तते णं से पंथए भद्दाए सत्यवाहीए एवं वृत्ते समाणे हट्टतुट्टे तं भोयणपिडयं तं च सुरभिवरवारिपडिपुन्नं दगवारयं गेण्हति २ सयाओ गिहाओ पडिनिक्खमति २ रायगिहे नगरे मज्झमज्झेणं जेणेव चारगसाला जेणेव धन्ने सत्थवाहे तेणेव उवागच्छति २ भोयणपिडयं ठावेति २ उल्लंछति २ त्ता भायणाई गेण्हति २ भायणाई धोवेति २ हत्थसोयं दलयति २ धणं सत्थवाहं तेणं विपुलेणं असणपाणखाइमसाइमेण परिवेसति, तते णं से विजए तक्करे धण्णं सत्थवाहं एवं वदासी-तुमण्णं देवाणुप्पिया ! मम एयाओ विपुलातो असणपाणखाइमसाइमाओ संविभागं करेहि १ । ततेां से धणे सत्थवाहे विजयं तक्करं एवं वदासी- अवि याई विजया ! एयं विपुलं असणं ४ कायाणं वा सुणगाणं वा दलज्जा उक्करुडियाए वा णं छड्डेज्जा नो चेव णं तव पुत्तघायगस्स पुत्तमारगस्स अरिस्स वेरियस्स पडिणीयस्स पच्चामित्तस्स एत्तो विपुलाओ असणपाणखाइमसाइमाओ संविभागं करेज्जामि, तते णं से धण्णे सत्थवाहे तं विपुलं असणं ४ आहारेति २ तं पंथयं पडिविसज्जेति, तते से पंथ दास तं भोयणपिड़गं गिण्हति २ जामेव दिसि पाउब्भूते तामेव दिसिं पडिगए, तते णं तस्स धण्णस्स सत्यवाहस्स तं विपुलं असणं ४ आहारियस्स समाणस्स उच्चारपासवणे णं उव्वाहित्था, तते णं से धण्णे सत्यवाहे विजयं तक्करं एवं वदासी- एहि ताव विजया ! एगंतमवक्कमामो जेणं अहं उच्चारपासवणं परिट्ठवेमि, तते णं से विज्जए तक्करे घण्णं सत्यवाहं एवं वयासी तुब्धं देवाणुप्पिया ! विपुलं असणं ४ आहारियस्स अत्थि उच्चारे वा पासवणे वा ममन्नं देवाणुप्पिया ! इमेहिं बहूहिं कसप्पहारेहि य जाव लयापहारेहि य तण्हाए य छुहाए परब्भवमाणस्स णत्थि केइ उच्चारे वा पासवणे वा तं छंदेणं तुमं देवाणुप्रिया ! एगंते अवक्कमित्ता उच्चारपासवणं परिद्ववेहि, तते णं से धण्णे सत्थवाहे विजएणं तक्करणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति २ । EMRAN SMR MM, मेघस्य सद्गतिः सु. ३६ SERMB SMEROMB ३ ॥१०६ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy