SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ॥१०५॥ । यैस्ते तथा तत: कर्मधारय: 'गहियाउहपहरणा' गृहीतान्यायुधानि प्रहरणाय-प्रहारदानाय यैस्ते तथा, अथवाऽऽयुधप्रहरणयोः क्षेप्याक्षेप्यकृतो विशेषः, ससक्खंति र ससाक्षि ससाक्षिणोऽध्यक्षान् विधायेत्यर्थः ॥सू०४४ ॥ तते णं ते नगरगुत्तिया विजयस्स तक्करस्स पयमग्ग-मणुगच्छमाणा जेणेव मालुयाकच्छए तेणेव उवागच्छंति २ मालुयाकच्छयं अणुपविसंति २ विजय तक्कर ससक्खं सहोढं सगेवेज्जं जीवग्गाहं गिण्हंति २ अट्ठिमुट्ठि-जाणुकोप्पर-पहार-संभग्ग-महियगत्तं करेंति २ अवउडगबन्धणं करेंति २ देवदिन्नगस्स दारगस्स आभरणं गेहंति २ विजयस्स तक्करस्स गीवाए बंधति र मालुयाकच्छगाओ पडिनिक्खमंति २ जेणेव रायगिहे नगरे तेणेव उवागच्छंति २ रायगिहं नगरं अणुपविसंति २ रायगिहे नगरे सिंघाडगतियचउक्कचच्चर- महापहपहेसु कसप्पहारे ये लयप्पहारे य छिवापहारे य निवाएमाणा २ छारं च धूलिं च कयवरं च उवरिं पक्किरमाणा २ महया २ सद्देणं उग्घोसेमाणा एवं वदंति-एस णं देवाणुप्पिया ! विजए नामं तक्करे जाव गिद्धे विव आमिसभक्खी बालघायए बालमारए, तं नो खलु देवाणुप्पिया! एयस्स केति राया वा रायपुत्ते वा रायमच्चे वा अवरज्झति एत्थडे (नन्नत्थ) अप्पणो सयाति कम्माइं अवरझंतित्तिकट्ट जेणामेव चारगसाला तेणामेव उवागच्छंति २ हडिबंधणं करेंति २ भत्तपाणनिरोहं करेंति २ तिसंझं कसप्पहारे य जाव निवाएमाणा २ विहरंति १। तते णं से धण्णे सत्थवाहे मित्तनाति-नियगसयण-संबंधिपरियणेणं सद्धिं रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया 8 इड्डीसक्कारसमुदएणं निहरणं करेति २ बहूई लोतियातिं मयगकिच्चाई करेति २ केणइ कालंतरेणं अवगयसोए जाए यावि होत्था २ ॥सूत्रं 'सहोढं'ति समोषं 'सगेवेज्जति सह प्रैवेयकेण-ग्रीवाबन्धनेन यथा भवति तथा गृह्णन्ति 'जीवग्गाहं गिण्हंति'त्ति जीवतीति जीवस्तं जीवन्तं गृह्णन्ति का अस्थितुष्टिजानुकूपरैस्तेषु वा ये प्रहारास्तै: संभग्नं-मथितं मोटितं-जर्जरितं गात्रं-शरीरं यस्य स तथा तं कुर्वन्ति 'अवउडगबंधणं'ति अवझोटनेन अपमोटनेन उ कृकाटिकाया: बाह्वोश्च पश्चाद्भागनयनेन बन्धनं यस्य स तथा तं कुर्वन्ति 'कसप्पहारे यत्ति वर्धताडनानि 'छिव'त्ति श्लक्ष्णः कष: 'लता' कम्बा 'बालघातकः' 43 प्रहारदानेन 'बालमारकः' प्राणवियोजनेन । 'रायमच्चे'त्ति राजामात्यः 'अवरज्झइत्ति अपराध्यति अनर्थं करोति 'नन्नत्थ'त्ति नत्वन्यत्रेत्यर्थः, वाचनान्तरे त्विदंब ब नाधीयत एव ॥सू० ४५ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy