________________
MOM
ज्ञाताधर्मकच्चाङ्गम
॥१०४॥
नशन सू.३५
देवदिन्नं दारयं ण्हायं जाव मम हत्थंसि दलयति तते णं अहं देवदिन्नं दारयं कडीए गिण्हामि २ जाव मग्गणगवेसणं करेमि तं न णज्जति णं सामि ! देवदिन्ने दारए केणइ (णीइए वा) हते वा अवहिए वा अवखित्ते वा पायवडिए धण्णस्स सत्थवाहस्स एतमटुं निवेदेति १ ।
तते णं से धण्णे सत्थवाहे पंथयदासचेडयस्स एतमढे सोच्चा णिसम्म तेण य महया पुत्तसोएणाभिभूते समाणे परसुणियत्तेव चंपगपायवे धसत्ति धरणीयलंसि सव्वेगेहिं सन्निवइए तते णं से धण्णे सत्थवाहे ततो मुहुत्तंतरस्स आसत्थे पच्छागयपाणे देवदिन्नस्स दारगस्स सव्वतो समंता मग्गणगवेसणं करेति देवदिन्नस्स दारगस्स कत्थइ सुई वा खुइंवा पउत्तिं वा अलभमाणे जेणेव सए गिहे तेणेव उवागच्छइ २ महत्थं पाहुडं गेण्हति २ जेणेव नगरगुत्तिया तेणेव उवागच्छति २ तं महत्थं पाहुडं उवणति उवणतित्ता एवं वयासी-एवं खलु देवाणुप्पिया! मम पुत्ते भद्दाए भारियाए अत्तए देवदिन्ने नाम दारए इढे जाव उंबर-पुष्फंपिव दुल्लहे सवणयाए किमंग पुण पासणयाए?, तते णं सा भद्दा देवदिन्नं ण्हायं सव्वालंकारविभूसियं पंथगस्स हत्थे दलाति जाव पायवडिए तं मम निवेदेति, तं इच्छामि णं देवाणुप्पिया! देवदिन्नदारगस्स सव्वओ समंता मग्गणगवेसणं कयं २ । तएणं ते नगरगोत्तिया धण्णेणं सत्थवाहेणं एवं वुत्ता समाणा सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणवट्टिया जाव गहियाउहपहरणा धण्णेणं सत्थवाहेणं सद्धिं रायगिहस्स नगरस्स बहूणि अतिगमणाणि य जाव पवासु य मग्गणगवेसणं करेमाणा रायगिहाओ नगराओ पडिनिक्खमंति २ जेणेव जिण्णुज्जाणे जेणेव भग्गकूवए तेणेव उवागच्छति २ देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निच्चेटुंजीव(जीविय, जाव,) विप्पजढं पासंति २ हा हा अहो अकज्जमितिकट्ट देवदिन्नं दारगं भग्गकूवाओ उत्तारेंति २ घण्णस्स सत्थवाहस्स हत्थेणं दलयंति ३ ॥सूत्रं ४४॥
'श्रुति' वार्तामात्रं 'क्षुतं' तस्यैव संबन्धिनं शब्दं तच्चिह्न वा 'प्रवृत्ति' व्यक्ततरवार्ता, नीतो मित्रादिना स्वगृहे अपहृतश्चौरेण आक्षिप्त:- उपलोभितः । 'परसुनियत्तेव्व'त्ति परशुना-कुठारेण निकृत्त:- छिन्नो य: स तथा तद्वत् 'नगरगोत्तिय'त्ति नगरस्य गुप्ति-रक्षां कुर्वन्तीति नगरगुप्तिका:- आरक्षका:
'सन्नद्धबद्धवम्मियकवयत्ति सनद्धा:- संहननीभिः कृतसन्नाहा: बद्धा-कसाबन्धनेन वर्मिताश्च-अङ्गरक्षीकृता: शरीरारोपणेन कवचा:- कङ्कटा यैस्ते तथा तत: मात कर्मधारयः अथवा वर्मितशब्द: क्वचिन्नाधीयत एव, 'उप्पीलियसरासणपट्टिया' उत्पीडिता-आक्रान्ता गुणेन शरासनं-धनुस्तल्लक्षणा पट्टिका यैस्ते तथा, अथवा इसक
उत्पीडिता-बद्धा शरासनपट्टिका-बाहुपट्टको यैस्ते तथा, दृश्यते च धनुर्धराणां बाहौ चर्मपट्टबन्ध इति, इह स्थाने यावत्करणादिदं दृश्यं “पिणद्धगेवेज्जा SMS बद्धआविद्धविमलवरचिंधपट्टा" पिनद्धानि-परिहितानि ग्रैवेयकाणि-ग्रीवारक्षाणि यैस्ते तथा, बद्धो गाढीकरणेन आविद्ध-परिहितो मस्तके विमलो वरचिह्नपट्टो की