SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ॥१३ भावनीया-दयादिगुणवन्तः सहन्त एव देहकष्टं, उत्क्षिप्तैकपादो मेघकुमारजीवहस्तीवेति, एतदर्थाभिधायकं सूत्रमधीयमानत्वादध्ययनमुक्तमेवं सर्वत्र १ । तथा छ संघाटक:-श्रेष्ठिचौरयोरेकबन्धनबद्धत्वमिदमप्यभीष्टार्थज्ञापकत्वात् ज्ञातमेव, एवमोचित्येन सर्वत्र ज्ञातशब्दो योज्य, यथायथं च ज्ञातत्वं प्रत्यध्ययनं तदर्थावगमादवसेयमिति २। नवरं अण्डकं-मयूराण्डं ३। कूर्मश्च कच्छप: ४। शैलको राजर्षि: ५ । तुम्बं च-अलाबु: ६ । रोहिणी श्रेष्ठिवधूः ७ । ER मल्ली-एकोनविंशतितमजिनस्थानोत्पन्ना तीर्थकरी ८ । माकन्दी नाम वणिक् तत्पुत्रो माकन्दीशब्देनेह गृहीत: ९ । चंद्रमा इति च १० । 'दावद्दवे'त्ति समुद्रतटे वृक्षविशेषा:११ । उदक-नगरपरिखाजलं तदेव ज्ञातम्-उदाहरणं उदकज्ञातं १२ । मण्डूक: नन्दमणिकारश्रेष्ठिजीव:१३ । 'तेयली इय'त्ति तेतलीसुताभिधानोऽमात्य इति च १४ । 'नंदीफलत्ति नन्दिवृक्षाभिधानतरुफलानि १५ । 'अवरकंका' धातकीखण्डभरतक्षेत्रराजधानी १६ । 'आइण्णो'त्ति आकीर्णा-जात्या: धाड समुद्रमध्यवर्तिनोऽश्वा: १७ । 'सुंसुमा इयत्ति सुंसुमाभिधाना श्रेष्ठिदुहिता १८ । अपरं च पुण्डरीकज्ञातमेकोनविंशतितममिति १९ । * जति णं भंते ! समणेणं जाव संपत्तेणं णायाणं एगूणवीसा अज्झयणा पन्नत्ता, तंजहा-उक्खित्तणाए जाव पुंडरीएत्ति य, पढमस्स णं भंते ! अज्झयणस्स के अट्ठ पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं २ इहेव जंबूद्दीवे दीवे भारहे वासे दाहिणद्धभरहे रायगिहे णामं नयरे होत्था, वण्णओ, गुणसिलए चेतिए वन्नओ, तत्थ णं रायगिहे नगरे सेणिए नाम राया होत्था महताहिमवंत महंत-मलय-मंदर-महिंदसारे वन्नओ, तस्स णं सेणियस्स रन्नो नंदा नामं देवी होत्था सुकुमालपाणिपाया वण्णओ ॥सूत्र ६॥ तस्स णं सेणियस्स पुत्ते नंदाए देवीए अत्तए अभए नाम कुमारे होत्था अहीण जाव सुरूवे सामदंड-भेय-उवप्पयाण-णीति-सुप्पउत्तणय-विहिन्नू ईहावूहमग्गण-गवेसण-अत्थसत्थमइ-विसारए उप्पत्तियाए वेणइयाए कम्मियाए पारिणामिआए चउब्विहाए बुद्धिए उववेए सेणियस्स रण्णो बहुसु कज्जेसु य कुडुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खूभूए सव्वकज्जेसु ४ सव्वभूमियासु लद्धपच्चए विइण्णवियारे रज्जधुरचिंतए यावि होत्था, सेणियस्स रन्नो रज्जं च रटुं च कोसं च कोट्ठागारं च बलं च वाहणं क च पुरं अंतेउरं च सयमेव समुवेक्खमाणे २ विहरति ।सूत्रं ७। र यदि प्रथमश्रुतस्कन्धस्यैतान्यध्ययनानि भगवतोक्तानि तत: प्रथमाध्ययनस्य कोऽर्थो भगवता प्रज्ञप्त इति शास्त्रार्थप्रस्तावना । अथैवं पृष्टवन्तं जम्बूस्वामिनं ६ प्रति सुधर्मस्वामी यथाश्रुतमर्थं वक्तुमुपक्रमते स्मेति । एव'मित्यादि सुगम, नवरं 'एवमिति वक्ष्यमाणप्रकारार्थ: प्रज्ञप्त इति प्रकम; खलुक्यालङ्कारे जम्बूरिति
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy