SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ६१ तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापितरं एवं वदासी-तहेव णं तं अम्मयाओ! जन्नं तुब्मे ममं एवं वदह एस णं जाया ! निग्गंथे पावणे सच्चे अणुत्तरे० पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स ३ जाव पव्वइस्ससि, एवं खलु अम्मयाओ! णिग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स णो चेव णं धीरस्स . निच्छियस्सच्छया) ववसियस्स एत्थं किं दुक्करं करणयाए?, तं इच्छामिणं अम्मयाओ! तुब्मेहिं अन्मणुनाए समाणे समणस्स भगवओ० जाव पव्वइत्तए८ ॥ सूत्रं २७॥ ___'जाय'त्ति हे पुत्र !इष्टः इच्छाविषयत्वात् कान्तः कमनीयत्वात् प्रियःप्रेमनिबंधनत्वात् मनसा ज्ञायसे उपादेयतयेति मनोज्ञःमनसा अम्यसे-गम्यसे इति मनोऽमः, स्थैर्यगुणयोगात् स्थैयों वैश्वासिको-विश्वासस्थानं संमतः कार्यकरणे बहुमतः बहुष्वपि कार्येषु बहुर्वाऽनल्पतयाऽस्तोकतया मतो बहुमतः कार्यविधानस्य पश्चादपि मतोऽनुमतः, 'भाण्डकरण्डकसमानो' भाण्डं-आभरणं, रलमिव रलं मनुष्यजातावुत्कृष्टत्वात् रजनो वा रञ्जक इत्यर्थः रत्नभूत-चिंतामणिरत्नादिकल्पो जीवितमस्माकमुच्छ्वासयसि-वर्द्धयसीति जीवितोच्छ्वासिकः वाचनान्तरे, तु जीविउस्सइएत्ति जीवितस्योत्सव इव जीवितोत्सवः स एव जीवितोत्सविकः, पूरा हृदयानंदजननः उदुम्बरपुष्पं ह्यलभ्यं भवति अतस्तेनोपमान, 'जाव ताव अम्मेहिं जीवामो'त्ति इह भुव तावद्भोगान् यावद्वयं जीवाम इत्येतावतैव विवक्षितसिद्धौ 8 यत्पुनः तावत्-शब्दस्योच्चारणं तद्भाषामात्रमेवेति, परिणतवया 'वड्डियकुलवंसतंतुकज्जमि' वर्द्धिते-वृद्धिमुपागते पुत्रपौत्रादिभिः कुलवंश एव-संतान एव तंतुः दीर्धत्वसाधर्म्यात् कुलवंशतंतुः स एव कार्य-कृत्यं तस्मिन्, ततो 'निरवएक्खे'त्ति निरपेक्षः सकलप्रयोजनानां १ । 'अधुवे'त्ति न ध्रुवः सूर्योदयवत् न प्रतिनियतकाले अवश्यंभावी, अनियतः ईश्वरादेरपि दरिद्रादिभावात्, अशाश्वतः क्षणविनश्वरत्वाद् व्यसनानि-द्यूतचौर्यादीनि र तच्छतैरूपद्रवैः स्वपरसंभवैः सदोपद्रवैर्वाऽभिभूतो-व्याप्त; शटनं-कुष्ठादिना अङ्गल्यादेः पतनं-बाह्वादेः खड्गच्छेदादिना विध्वंसन-क्षयः एते एव धर्मा यस्य स तथा, , पश्चात्-विवक्षितकालात्परतः 'पुरं च'त्ति पूर्वतश्च णमलंकृतौ अवस्सविप्पजहाँणज्जे' अवश्यत्याज्यः । ‘से के णं जाणइत्ति अथ को जानाति?,न कोऽपीत्यर्थ, र अंबतातक ! पूर्व-पित्रोः पुत्रस्य चान्योऽन्यतः गमनाए परलोके उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते इति, कः पूर्व को वा पश्चात्प्रियते इत्यर्थः २ ।। वाचनांतरे मेघकुमारभार्यावर्णक एवमुपलभ्यते 'इमाओ ते जायाओ विपुलकुलबालियाओ कलाकुसलसव्वकाल-लालियसुहोइयाओ इ॥१॥ मद्दवगुणजुत्तनिउणविणओवयारपंडियवियक्खणाओ' पण्डितानां मध्ये विचक्षणाः पण्डितविचक्षणा अतिपंडिता इत्यर्थः पद मंजुलमियमहुरभणियहसियविप्पेक्खियगइविलासवट्ठियविसारयाओ' मञ्जुलं-कोमलं शब्दतः मितं-परिमितं मधुरं - अकठोरमर्थतो यद्भणितं
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy