________________
॥३ ॥ अथ तृतीयो वर्गः ॥
१३॥
०००००००००
उक्खेवओ तइयवग्गस्स एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं तइयस्स वग्गस्स चउपण्णं अज्झयणा पन्नत्ता, तंजहा-पढमे अज्झयणे जाव चउपण्णतिमे अज्झयणे १ ।।
जति णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं तइयस्स वग्गस्स चउप्पन्नज्झयणा पंनत्ता पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अटे पण्णत्ते?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे णयरे गुणसीलए चेइए सामी समोसढे परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं २ इला देवी धरणीए रायहाणीए इलावडंसए भवणे इलंसिसीहासणंसि एवं कालीगमएणंजावणट्टविहिं उवदसेत्ता पडिगया, पुव्वभवपुच्छा, वाणारसीए णयरीए काममहावणे चेइए इले गाहावती इलसिरी भारिया इला दारिया सेसं जहा कालीए णवरं धरणस्स अग्गमहिसित्ताए उववाओ सातिरेग-अद्धपलिओवम-ठिती सेसं तहेव, एवं खलु णिक्खेवओ पढमज्झयणस्स २ ॥२-३-१ ॥ एवं कमा (मका) सतेरा सोयामणी इंदा घणा विज्जुयावि सव्वाओ एयाओ धरणस्स अग्गमहिसीओ एव, एते छ अज्झयणा वेणुदेवस्सवि अविसेसिया भाणियव्वा ३ । एवं जाव घोसस्सवि एए चेव छ अज्झयणा ४ एवमेते दाहिणिल्लाणं इंदाणं चउप्पण्णं अज्झयणा भवंति, सव्वाओवि वाणारसीए काममहावणे चेइए, तइयवग्गस्स णिक्खेवओ५ ॥ सूत्रं १५७ ।। २-३-५४ ॥ इति तृतीयो वर्गः ॥२-३ ॥
॥३१३॥
०००००००००