SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ आपणा-हट्टा: विविधवस्तूनि-अनेकविधद्रव्याणि एभिः परिमण्डिता या सा तथा 'सुरम्मा' अतिरमणीया 'नरवइपविइन्न-महिवइपहा' नरपतिना-राज्ञा प्रविकीणों-गमनागमनाभ्यां व्याप्त: महीपतिपथो-राजमार्गों यस्यां सा तथा, अथवा नरपतिना प्रविकीर्णा-विक्षिप्ता निरस्ता शेषमहीपतीनां प्रभा यस्यां सा तथा, ताधर्म- भो 'अणेगवरतुरगमत्तकुंजर-रहपहकर-सीयसंदमाणी-आइन्न-जाणजुग्गा' अनेकैर्वरतुरगैर्मत्तकुञ्जरैः 'रहपहयर'त्ति रथनिकरैः शिबिकाभिः र स्यन्दमानाभिराकीर्णा-व्याप्ता यानैर्युग्यैश्च या सा तथा, तत्र शिबिका:-कूटाकारेण छादिता जम्पानविशेषा स्यन्दमानिका:-पुरुषप्रमाणजम्पानविशेषाः यानानि-शकटादीनि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि फाइ जम्पानान्येवेति, 'विमउलनवनलिणि-सोभियजला' विमुकुलाभि-विकसितविमलाभिर्नवाभिनलिनी-पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा, ह पंडुरवरभवणसन्निमहिया' पाण्डुरै-सुधाधवलैर्वरभवनै:-प्रासादै-सम्यक् नितरां महितेव महितापूजिता या सा तथा, 'उत्ताणनयणपेच्छणिज्जा' सौभाग्यातिशयादुत्तानै:-अनिमिषैर्नयन:-लोचनैः प्रेक्षणीया या सा तथा'पासाईया' चित्तप्रसत्तिकारिणी दरिसणिज्जा' यां पश्यच्चक्षुः श्रमं तं गच्छति, अभिरूपा' मनोज्ञरूपा 'पडिरूवा' प्रतिरूपा द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथेति ॥सू.१॥ तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए पुण्णभद्दे नामं चेइए होत्था। वण्णओ ॥ सूत्रं २ ॥ A तत्थ णं चंपाए नयरीए कोणिको नाम राया होत्था । वण्णओ ॥ सूत्रं ३ ॥ तस्या णमित्यलङ्कारे चम्पाया नगर्या 'उत्तरपुरथिमेत्ति उत्तरपौरस्त्ये उत्तरपूर्वायामित्यर्थः दिसीभाए'त्ति दिग्भागे पूर्णभद्रं नाम चैत्यं-व्यन्तरायतनं, क 'वण्णओ'त्ति चैत्यवर्णको वाच्य, स स चायं-चिराइए पुव्वपुरिसपन्नत्ते' चिर : चिरकाल आदि : निवेशो यस्य तच्चिरादिकं, अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तं-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तं 'पुराणेत्ति चिरादिकत्वात् पुरातनं सहिए' शब्द-प्रसिद्धिस संजातो यस्य तच्छब्दितं वित्तए' वित्तं-द्रव्यं तदस्ति तद्वित्तिकं वृत्तिं वा आश्रितलोकानां ददाति यत्तवृत्तिदं 'नाए' न्यायनिर्नायकत्वात् न्याय: ज्ञातं वा-ज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति, 'सच्छत्ते सज्झए सघंटे सपडागाइपडागमंडिए' सह पताकया वर्तत इति सपताकं एकां पताकामतिक्रम्य या पताका सातिपताका तया मण्डितं यत्तत्तथा तच्च तच्चेति-कर्मधारयः, 'सलोमहत्थे लोममयप्रमार्जनकयुक्तं NR 'कयवेययाहिए' कृतं वितर्दिकं-रचितवेदिकं 'लाउल्लोइयमहिए' लाइयं यद्भूमेश्छगणादिनोपलेपनं उल्लोइयं-कुड्यमालानां सेटिकादिभि: संमृष्टीकरणं क ततस्ताभ्यां महितमिव महितं-पूजितं यत्तत्तथा, 'गोसीससरस-रत्तचंदणदहर-दिन्नपंचंगुलितले' गोशीर्षण-सरसरक्तचन्दनेन च दर्दरेण बहलेन चपेटाकारेण वा शक
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy