________________
1८२॥
- मोहनशीलो-निधुवनप्रिय: अवितृप्तो-मोहने एवानुपरतवाञ्छ, तथा सामान्येन कामभोगे तृषित: गिरिषु च-पर्वतेषु दरीषु च-कन्दरविशेषेषु कुहरेषु च-पर्वतान्तरालेषु । और कन्दरासु च-गुहासु उज्झरेषु च-उदकस्य प्रपातेषु निझरेषु च-स्यन्दनेषु विदरेषु च-क्षुद्रनद्याकारेषु नदीपुलिनस्यन्द-जलगतिरूपेषु वा गर्तासु च-प्रतीतासु पल्लेषु
च-प्रह्लादनशीलेषु चिल्ललेषु च-चिक्खिल्लमिश्रेषु कटकेषु च-पर्वततटेषु कटकपल्वकेषु-पर्वततटव्यस्थितजलाशयविशेषेषु तटीषु च-नद्यादीनां तटेषु वितटीषु जाताधर्मकथाङ्गम्
च-तास्वेव विरूपासु अथवा वियडिशब्देन लोके अटवी उच्यते, टङ्केषु च-एकदिशि छिन्नेषु पर्वतेषु कुटकेषु च अधोविस्तीर्णेषूपरि संकीर्णेषु वृत्तपर्वतेषु
हस्त्यादिबन्धनस्थानेषु वा शिखरेषु च-पर्वतोपरिवर्तिकूटेषु प्राग्भारेषु च-ईषदवनतपर्वतभागेषु मञ्चेषु च-स्तम्भन्यस्तफलकमयेषु नद्यादिलङ्घनार्थेषु मालेषु कईच-श्वापदादिरक्षार्थेषु तद्विशेषेष्वेव मञ्चमालकाकारेषु पर्वतदेशेष्वित्यन्ये काननेषु च-स्त्रीपक्षस्य पुरुषपक्षस्य चैकतरस्य भोग्येषु वनविशेषेषु अथवा यत्परत:
पर्वतोऽटवी वा भवति तानि काननानि जीर्णवृक्षाणि वा तेषु वनेषु च-एकजातीयवृक्षेषु वनखण्डेषु च-अनेकजातीयवृक्षेषु वनराजीषु च-एकानेकजातीयवृक्षाणां
पङ्क्तिषु नदीषु च-प्रतीतासु नदीकक्षेषु च तद्गहनेषु यूथेषु च-वानरादियूथाश्रयेषु सङ्गमेषु च-नदीमीलकेषु वापीषु च-चतुरस्रासु पुष्करिणीषु च-वर्तुलासु पुष्करवतीषु पाई वा दीर्घिकासु च-ऋजुसारिणीषु गुंजालिकासु च-वक्रसारिणीषु सरस्सु च-जलाशयविशेषेषु सर:पङ्क्तिकासु च-सरसां पद्धतिषु सरसर पङ्क्तिकासु च-यासु
सरपङ्क्तिषु एकस्मात्सरसोऽन्यस्मिन्नन्यस्मादन्यत्रैवं सञ्चारकपाटकेनोदकं संचरति तासु बहुविधास्तरुपल्लवा: प्रचुराणि पानीयतृणानि च यस्य भोग्यतया स तथा, निर्भयः शूरत्वात्, निरुद्विग्न: सदैव अनुकूलविषयप्राप्ते; सुखंसुखेन-अकृच्छ्रेण २ ।
पाउसे'त्यादि, प्रावृट्-आषाढश्रावणौ वर्षारात्रो-भाद्रपदाश्वयुजौ शरत्-कार्तिकमार्गशीर्षों हेमन्त:- पोषमाघौ वसन्त:-फाल्गुनचैत्रौ एतेषु पञ्चसु ऋतुषु समतिक्रान्तेषु, 'ज्येष्ठामूलमासे'त्ति ज्येष्ठमासे पादप्रघर्षणसमुत्थितेन शुष्कतृणपत्रलक्षणं कचवरं मारुतश्च तयोः संयोगेन दीप्तो य: स तथा तेन 'महाभयंकरेण' म अतिभयकारिणा 'हुतवहेन' अग्निना यो जनित इति हृदयस्थं, 'वनदवो' वनाग्नि, तस्य ज्वालाभि: संप्रदीप्ता ये ते तथा तेषु च वनान्तेषु सत्सु अथवा कि 'पायवघंससमुट्ठिएण' मित्यादिषु णंकाराणां वाक्यालङ्कारार्थत्वात्सप्तम्येकवचनान्तता व्याख्येया, तथा धूमाकुलासु दिक्षु, तथा महावायुवेगेन संघट्टितेषु C छिन्नज्वालेषु-त्रुटितज्वालासमूहेषु आपतत्सु-सर्वत: संपतत्सु तथा 'पोल्लरुक्खेसुत्ति शुषिरवृक्षेषु अन्तरन्त:-मध्ये मध्ये ध्यायमानेषु-दह्यमानेषु तथा मृतैगादिभिः
कुथिता:-कोथमुपनीता विनष्टा:-विगतस्वभावा: "किमिणकद्दम'त्ति कृमिवत्कर्दमा: नदीनां विवरकाणां च क्षीणपानीयाः अन्ता:-पर्यन्ता येषु, क्वचित् 'किमवत्ति'
पाठः तत्र मृतै: कुथिता: विनष्टकृमिका: कर्दमा:-नदीविदरकलक्षणा: क्षीणा जलक्षयात्पानीयान्ता-जलाशया येषु ते तथा तेषु वनान्तेषु वनविभागेषु सत्सु, तथा का SAX भृङ्गारकाणां पक्षिविशेषाणां दीन: क्रन्दितरवो येषु ते तथा तेषु वनान्तेष्विति वर्तते, तथा खरमरुष-अतिकर्कशमनिष्टं रिष्ठानां-काकानां व्याहृतं-शब्दितं येषु ते तथा, EVE
विद्रुमाणीव-प्रवालानीव लोहितानि अग्नियोगात्पल्लवयोगाद्वा अग्राणि येषां ते विद्रुमागास्तत: पदद्वयस्य २ कर्मधारयः, ततस्तेषु द्रुमाग्रेषु वृक्षोत्तमेषु सत्सु, कई
४
॥