SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ वल्गनं-कूईनं धावन-वेगवद् गमनं धोरणं-चतुरत्वं गतिविषयं त्रिपदी-मल्लस्येव रङ्गभूम्यां गतिविशेष: एतद्रूपा जविनी-वेगवती शिक्षितेव शिक्षिता गतिर्यैस्ते तथा घर तान्, किं ते इति किमपरं, 'मणसावि उव्विहंताईति मनसाऽपि-चेतसाऽपि न केवलं वपुषा 'उव्विहंताईति उत्पतन्ति, 'अणेगाई आससयाईति न केवलमश्वानेकैकश: अपि तु अश्वशतानि पश्यन्ति स्मेति, गमनिकामात्रमेतदस्य वर्णकस्य भावार्थस्तु बहुश्रुतबोध्य इति । ॥२८५॥ 'पउरगोयर'त्ति' प्रचुरचरणक्षेत्रा: ३ ॥सूत्रं १३८॥ ते संजुत्ताणावा-वाणियगे एवं वयासी-तुब्भे णं देवाणुप्पिया! गामागर जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेणं ओगाहह तं अस्थि याई केइ भे कहिचि अच्छेरए दिट्ठपुव्वे?, तते णं ते संजुत्ताणावा-वाणियगा कणगकेउं एवं वयासी-एवं खलु अम्हे देवाणुप्पिया! इहेव हत्थिसीसे नयरे परिवसामो तं चेव जाव कालियदीवंतेणं संवूढा, तत्थ णं बहवे हिरण्णागरा य जाव बहवे तत्थ आसे, किं ते?, हरिरेणु जाव अणेगाई जोयणाई उब्भमंति, तते णं सामी! अम्हेहिं कालियदीवे ते आसा अच्छेरए दिट्टपुव्वे, तते णं से कणगकेऊ तेसिं संजत्तगाणं अंतिए एयमढे सोच्चा ते संजत्तए एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! मम कोडुंबियपुरिसेहिं सद्धि कालियदीवाओ ते आसे आणेह, तते णं से संजत्तानावा-वाणियगा कणगकेउं एवं वयासी-एवं सामित्तिकट्ट आणाए विणएणं वयणं पडिसुणेति १। तते णं कणगकेऊ कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! संजत्तएहिं सद्धिं कालियदीवाओ मम आसे . आणेह, तेवि पडिसुणेति, तते णं ते कोडुंबियपुरिसा सगडीसागडं सज्जेंति २ तत्थ णं बहूणं वीणाण य वल्लकीण य भामरीण य कच्छभीण यभंभाण य छब्भामरीण य विचित्तवीणाण य अन्नेसिं च बहूणं सोर्तिदिय-पाउग्गाणं दव्वाणं सगडीसागडं भरेंति २ बहूणं किण्हाण य जाव सुक्किलाण य कट्ठकम्माण य ४ गंथिमाण य ४ जाव संघाइमाण य अन्नेसिं च बहूणं चक्खिदिय-पाउग्गाणं दव्वाणं सगडीसागडं भरेंति • २ बहूणं कोट्ठपुडाण या केयइपुडाण य जाव अन्नेसिं च बहूणं घाणिदिय-पाउग्गाणं दव्वाणं सगडीसागडं भरेंति २ बहुस्स खंडस्स य गुलस्स य सक्कराए य मच्छंडियाए य पुप्फुत्तरपउमुत्तराए अन्नेसि च जिभिदियपाउग्गाणं दव्वाणं भरेंति २ बहूणं कोयवयाण य कंबलाण य पावरणाण य नवतयाण य मलया (सगा) ण य मसूराण य सिलावट्टाण जाव हंसगब्भाण य अन्नेसिं च फासिंदिय-पाउग्गाणं दव्वाणं जाव भरेंति २ सगडीसागडं जोएंति २ जेणेव गंभीरए पोयट्ठाणे तेणेव य उवागच्छंति २ सगडीसागडं मोएंति २ पोयवहणं सज्जेंति २ तेसि ई उक्किठ्ठाणं सद्दफरिस-रसरूवगंधाणं कट्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स य गोरसस्स य जाव अन्नेसिं च बहूणं X ॥२८५॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy