SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम् अ.१६ वरमण्डपः जिनपूजा ॥२८६ ।। पोयवहण-पाउग्गाणं पोयवहणं भरेंति २ दक्खिणाणुकूलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ ताई उक्किट्ठाई सद्दफरिसरसरूवगंधाई एगट्ठियाहि कालियदीवं उत्तारेंति २ जहिं २ च णं ते आसा आसयंति वा सयंति वा चिटुंति वा तुयटृति वा तहिं २ च णं ते कोडुंबियपुरिसा ताओ वीणाओ य जाव वि चित्तवीणातो य अन्नाणि बहूणि सोइंदिय-पाउग्गाणि यदव्वाणि समुद्दीरेमाणा चिट्ठति तेसिं परिपेरंतेणं पासए ठवेंति २ णिच्चला णिप्फंदा तुसिणीया चिटुंतिर। जस्थ २ ते आसा आसयंति वा जाव तुयटृति वा जत्थ जत्थ णं ते कोडुंबियपुरिसा बहूणि किण्हाणि य५ कट्ठकम्माणि य जाव संघाइमाणि य अन्नाणि य बहूणि चक्खिदिय-पाउग्गाणि य दव्वाणि ठवेंति, तेसिं परिपेरंतेणं पासए ठवेंति २ णिच्चला णिप्फंदा तुसिणाया चिटुंति, जस्थ २ ते आसा आसयंति ४ तत्थ २ णं ते कोडुंबियपुरिसा तेसिं बहूणं कोट्ठपुडाण य जाव पाडलपुडाण य अन्नेसिं च बहूणि घाणिदिय-पाउग्गाणं दव्वाणं पुंजे य णियरे य करेंति २ तेसिं परिपेरंते जाव चिट्ठति, जत्थ २ णं ते आसा आसयंति ४ तत्थ २ ते कोडुंबिय पुरिसा गुलस्स जाव अन्नेसिंच बहूणं जिभिदिय-पाउग्गाणं दव्वाणं पुंजे य निकरे य करेंति २ वियरए खणंति २ गुलपाणगस्स खंडपाणगस्स पा(पो)रपाणगस्स अन्नेसिं च बहूणि पाणगाणं वियरे भरेंति २ तेसिं परिपेरंतेणं पासए ठवेंति जाव चिटुंति जहिं २ च णं ते आसा आसयंति ४ तहिं २ च ते ते कोडुंबियपुरिसा बहवे कोयवया य जाव सिलावट्टया अण्णाणि य फासिंदियापाउगाई अत्थुयपच्चत्थुयाइं ठवेंति २ तेर्सि परिपेरंतेणं जाव चिटुंति, तते णं ते आसा जेणेव एते उक्किट्ठा सहफरिस-रसरूवगंधा तेणेव उवागच्छंति २ तत्थ णं अत्थेगतिया आसा अपुव्वा णं इमे सद्दफरिस-रसरूवगंधा इतिकट्ट तेसु उक्किद्वेसु सद्दफरिस-रसरूवगंधेसु अमुच्छिया ४ तेसिं उक्किट्ठाणं सद्दे जाव गंधाणं दूरंदूरेणं अवक्कमंति, ते णं तत्थ पउरगोयरा पउरतण-पाणिया णिब्भया णिरुबिग्गा सुहंसुहेणं विहरंति, एवामेव समणाउसो! जो अम्हं णिग्गंथो वा २ सद्दफरिसरसरूवगंधा णो सज्जति णो रज्जति णो गिज्झति णो मुज्झति णो अज्झोववज्जति से णं इहलोए चेव बहूणं समणाणं ४ अच्चणिज्जे जाव वीतिवयति३ ॥सूत्रं १३९॥ 'वीणाण येत्यादि, वीणादीनां तन्त्रीसङ्ख्यादिकृतो विशेषः, भंभा-ढक्का 'कोट्ठपुडे'त्यादि, कोष्ठपुटे ये पच्यन्ते ते कोष्ठपुटा-वासविशेषाः तेषां च, इह यावत्करणादिदं दृश्यं-'पत्तपुडाण य' पत्राणि तमालपत्रादीनि 'चोयपुडाण य' 'चोय'त्ति त्वक्पुटं-पत्रादिमयं तद्भाजनं 'तगरपुडाण य एलापुडाण य हिरिबेरपुडाण य चंदणपुडाण य कुंकुमपुडाण य ओसीरपुडाण य चंपगपुडाण य मरुअगपुडाण य दमणगपुडाण य जातिपुडाणं य जूहियापुडाण ॥२८६॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy