SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ॥२८॥ काय मल्लियापुडाण य नोमालियापुडाण य वासंतियापुडाण य केयइपुडाण य कप्पूरपुडाण य पाडलपुडाण यत्ति, इह तगरादीनि गन्धद्रव्याणि गान्धिकप्रसिद्धानि, हिरिबेरं-वालक: उसीरं-वेरणीमूलं, केचित्तु पुष्पजातिविशेषा: लोकप्रसिद्धा, पुष्पजातयश्च प्रायो यद्यपि बहुदिनक्षमा न भवन्ति तथाऽप्युपायत: कतिपयदिनक्षमा: सम्भाव्यन्ते, न च शुष्कतायामपि तासां सर्वथा सुगन्धाभाव इति तद्ग्रहणमिहादुष्टमिति, तथा 'बहुस्स'त्ति बहो: खण्डादे: पुष्पोत्तरा पद्मोत्तराच शर्कराभेदावेव, 'कोयवगाण यत्ति रूतपूरितपटानां प्रावारा:-प्रावरणविशेषा नवतानि-जीनानि मलयानि मसूरकाणि चासनविशेषा;, अथवा मलयानि-मलयदेशोत्पन्ना: वस्त्रविशेषा; पाठान्तरेण मसगाण यत्ति मशका:-कृत्तिमण्डिता: वस्त्रविशेषा: शिलापट्टा:-मसृणशिला, 'समियस्स'त्ति कणिक्काया: २ ॥सूत्रं १३९॥ तत्थ णं अत्थेगतिया आसा जेणेव उक्किट्ठ-सद्दफरिस-रसरूवगंधा तेणेव उवागच्छंति २ तेसु उक्किडेसु सद्दफरिस ५ मुच्छिया जाव अज्झोववण्णा आसेविउं पयत्ते यावि होत्था, तते णं ते आसा एए उक्किडे सद्द ५ आसेवमाणा तेहिं बहूहिं कूडेहि य पासेहि य गलएसु य पाएसु य बझंति, तते णं ते कोडुबिया एए आसे गिण्हंति २ एगट्ठियाहि पोयवहणे संचारेंति २ तणस्स कट्ठस्स जाव भरेंति, तते णं ते संजत्ता दक्खिणाणुकूलेणं वाएणं जेणेव गंभीर-पोयपट्टणे तेणेव उवागच्छन्ति २ पोयवहणं लंबेंति २ ते आसे उत्तारेंति २ जेणेव हत्थिसीसे णयरे जेणेव कणगकेऊ राया तेणेव उवागच्छन्ति २ त्ता करयल जाव वद्धावेंति २ ते आसे उवणेति, तते णं से कणगकेऊ तेसिं संजत्तांनावावाणियगाणं उस्सुक्कं वितरति २ सक्कारेति संमाणेति २ त्ता पडिविसज्जेति, तते णं से कणगकेऊ कोडुंबियपुरिसे सद्दावेइ २ सक्कारेति समाणेति २ त्ता एडिविसज्जेति १।। ____तते णं से कणगकेऊ आसमद्दए सद्दावेति २ एवं वयासी-तुब्भे णं देवाणुप्पिया! मम आसे विणएह, तते णं ते आसमद्दगा तहत्ति पडिसुगंति २ ते आसे बहूहिं मुहबंधेहि य कण्णबंधेहि णासाबंधेहि य बालबंधेहि य खुरबंधेहि य कडगबंधेहि य खलिणबंधेहि य उवीलणेहि (अहिलाणेहि) य पडियाणेहि य अंकणाहि य वेलप्पहारेहि य चि (च, वि) त्तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छिवप्पहारेहि य विणयंति २ कणगकेउस्स रन्नो उवणेति २ तते णं से कणगकेऊ ते आसमद्दए सक्कारेति २ पडिविसज्जेति, तते णं ते आसा बहूहि मुहबंधेहि य जाव छिवप्पहारेहि य बहूणि सारीर-माणसाणि दुक्खातिं पावेंति, एवामेव समणाउसो! जो अम्हं णिग्गंथो वा २ पव्वइए समाणे इ8सु सद्दफरिस जाव गंधेसु य सज्जति रज्जंति गिझंति मुझंति अज्झोववज्जति से णं इहलोए चेव बहूणं समणाण य जाव सावियाण य हीलणिज्जे जाव अणुपरियट्टिस्सति २ ॥सूत्रं १४० ॥ ॥२८७॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy