________________
एवं खलु गोयमा कालीए देवीए सा दिव्वा देविडी ३ लद्धा पत्ता अभिसमण्णागया कालीए णं भंते ! देवीए केवतियं कालं ठिती पन्नता ?, गोयमा! अडाइज्जाई पतिओवमाई ठिई पन्नता, काली णं भंते ! देवी ताओ देवलोगाओ अणंतर उववट्टित्ता कहिं गच्छिहिति
कहं उववज्जिहिति?, गोयमा ! महाविदेहे वासे सिज्झिहिति, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमवग्गस्स पढमज्झयणस्स अयमढे ॥३११ ॥
पण्णत्तेत्तिबेमि ॥ सूत्रं १५४ ॥ धम्मकहाणं पढमज्झयणं समत्त ॥ श्रु.०२ ॥ वर्ग:१ ॥ अध्ययनं १॥
सर्व:सुगम; नवरं 'किण्णा लद्ध'त्ति प्राकृतत्वात् केन हेतुना लब्धा-भवान्तरे उपार्जिता प्राप्ता-देवभवे उपनीता अभिसमन्वागता-परिभोगत: उपयोगंप्राप्तेति, ट्राइ'वड्ड' त्ति बृहती वयसा सैव बृहत्त्वादपरिणीतत्वाच्च बृहत्कुमारी जीर्णा शरीरजरणावृद्धत्यर्थ: सैव जीर्णत्वापरिणत्वाभ्यां जीर्णकुमारी जीर्णशरीरत्वादेव पतितपुतस्तनी-अवनतिगत-नितम्बदेशवक्षोजा निर्विण्णाश्च वरा:-परिणेतारो यस्याः सा निर्विण्णवरा अत एव वरपरिवर्जितेति, शेषं सूत्रसिद्धम् ४ । सूत्रं १५४ ॥
जति णं भंते ! समणेणं जाव सपत्तेणं धम्मकहाणं पढमस्स वग्गस्स पढमज्झयणस्स अयमढे पन्नते बितियस्स णं भंते ! अज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के अद्वे पण्णत्ते?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नगरे गुणसीलए चेइए सामी समोसढे परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं २ राई देवी चमरचंचाए रायहाणीए एवं जहा काली तहेव आयगा णट्टविहिं उवदंसेत्ता पडिगया, भंतेत्ति भगवं गोयमा ! पुव्वभवपुच्छा, एवं खलु गोयमा ! तेणं कालेणं २ आमलकप्पा णयरी अंबसालवणे चेइए जियसत्तू राया राई गाहावती राईसिरी भारिया राई दारिया पासस्स समोसरणं राई दारिया जहेव काली तहेव निक्खंता तहेव सरीरबाउसिया तं चेव सव्वं जाव अंतं काहिति । एवं खलु जंबू ! बिइयज्झयणस्स निक्खेवओ ॥ श्रु.२ ।. व.१ ॥ अ.२ ॥ ___ जति णं भंते ! तइयज्झयणस्स उक्खेवतो, एवं खलु जंबू ! रायगिहे णयरे गुणसिलए चेइए एवं जहेव राती तहेव रयणीवि, णवरं आमलकप्पा नयरी रयणी गाहावती रयणसिरी भारिया रयणी दारिया सेसं तहेव जाव अंतं काहिति ॥२-१-३ ॥ एवं विज्जूवि आमलकप्पा नयरी विज्जुगाहावती विज्जुसिरिभारिया विज्जुदारिया सेसं तहेव ॥२-१-४ ॥ एवं मेहावि आमलकप्पाए नयरीए मेहे गाहावती मेहसिरि भारिया मेहा दारिया सेसं तहेव ॥२-१-५ ॥ एवं खलु जंबू समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स अयमद्वे पण्णत्ते ॥ सूत्रं १५५ ॥ इती प्रथमो वर्गः ॥२-१ ।।
॥३११॥