SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कबाड़म् अन्जातं सांयात्रिका गम ३१० जाव गुत्तबंभयारिणी, तते णं सा काली अज्जा पुष्फचूलाअज्जाए अंतिए सामाइय-माइयाति एक्कारस अंगाई अहिज्जइ बहूहिं चउत्थ जाव विहरति ८ । ___ तते णं सा काली अज्जा अन्नया कयातिं सरीर-बाउसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवइ पाए धोवइ सीसं धोवइ मुहं घोवइ थणंतराइं धोवइ कक्खंतराणि धोवति गुज्झंतराई धोवइ जत्थ २ विय णं ठाणं वा सेज्जं वा णिसीहियं चेतेइ तं पुवामेव अन्मुक्खेत्ता ततो पच्छा आसयति वा सयइवा, तते तं सा पुष्फचूला अज्जा कालिं अज्जं एवं वयासी-नो खलु कप्पति देवाणुप्पिया ! समणीणं णिग्गंथीणं सरीर-बाउसियाणं होत्तए, तुमं च णं देवाणुप्पिया ! सरीरबाउसिया जाया, अभिक्खणं २ हत्थे धोवसि जाव आसयाहि यसि) वा सयाहियसि) वा तं तुम देवाणुप्पिए ! एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवज्जाहि, तते णं सा काली अज्जा पुष्फचूलाए अज्जाए एयमटुं नो आढाति जाव तुसिणीया संचिट्ठति, तते णं ताओ पुष्फचूलाइओ अज्जाओ कालि अज्ज अभिक्खणं २ हीलेंति णिदंति खिसंति गरिहंति अवमण्णंति अभिक्खणं २ एयमढे निवारेंति, तते णं तीसे कालीए अज्जाए समणीहिं णिग्गंथीहिं अभिक्खणं २ हीलिज्जमाणीए जाव वारिज्जमाणीए इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था, जया णं अहं आगारवासं मज्जे वसित्था तया णं अहं सयंवसा जप्पिभिई च णं अहं मुंडे भवित्ता आगाराओ अणगारियं पव्वतिया तप्पभिई च णं अहं परवसा जाया, तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए जाव जलते पाडिक्कियं उवस्सयं उवसंपज्जित्ता णं विहारित्तएत्तिकट्ट एवं संपेहेति २ कल्लं जाव जलते पाडिएक्कं उवस्सयं गिण्हति ९ । . तत्थ णं अणिवारिया अणोहट्टियां सच्छंदमती अभिक्खणं २ हत्थे धोवेति जाव आसयइ वा सयइ वा, तए णं सा काली अज्जा पासत्था पासस्थविहारी ओसण्णा ओसण्णविहारी कुसीला २ अहाछंदा २ संसत्ता २ बहूणि वासाणि सामन्नपरियागं पाउणइ २ अद्धमासियाए संलेहणाए अत्ताणं झुसेति २ तीसं भत्ताई अणसणाए छेएइ२ तस्स ठाणस्स अणालोइयअपडिक्कंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालावडिंसए भवणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुलस्स असंखेज्जाइ-भागमेत्ताए ओगाहणाइ कालीदेवीत्ताए उववण्णा, तते णं सा काली देवी अहुणोववण्णा समाणी पंचविहाए पज्ज्तीए जहा सूरियाभो जाव भासामणपज्जत्तीए, तते णं सा काली देवी चउण्हं सामाणिय-साहस्सीणं जाव अण्णेसिं च बहुणं कालवड्डेसग-भवणवासीणं असुरकुमारणं देवाण य देवीण य आहेवच्चं जाव विहरति १० ।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy