SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ॥३०९॥ एवं वुत्ता समाणी हट्ठ जाव हियया पासं अरहं वंदति नमंसति २ तमेव धम्मियं जाणप्पवरं दुरुहति २ पासस्स अरहओ पुरिसादाणीयस्स अंतियातो अंबसालवणाओ चेइयाओ पडिणिक्खमति २ जेणेव आमलकप्पा नयरी तेणेव उवागच्छति २ आमलकप्पं णयरिं मझमझेणं तेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति २ धम्मियं जाणप्पवरं ठवेति २ धम्मियाओ जाणप्पवराओ पच्चोरुहति २ जेणेव अम्मापियरा तेणेव उवागच्छति २ करयल एवं वयासी-एवं खलु अम्मयाओ ! मए पासस्स अरहतो अंतिए धम्मे णिसंते सेऽविय धम्मे इच्छिए पडिच्छिए अभिरुतिए, तए णं अहं अम्मयाआ! संसारभउव्विग्गा भीया जम्मणमरणाणं इच्छामि णं तुन्भेहिं अब्भणुन्नाया समाणी पासस्स अरहतो अंतिए मुंडा भवित्ता आगारातो अणगारियं पव्वतित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ६ । तते णं से काले गाहावई विपुलं असणं ४ उवक्खडावेति २ मित्तणाइ-णियग-सयण-संबंधिपरियणं आमंतेति २ ततो पच्छा पहाए जाव विपुलेणं पुष्फवत्थ-गंध-मल्लालंकारेणं सक्कारेत्ता सम्माणेता तस्सेव मित्तणाति-णियग-सयण-संबंधि-परियणस्स पुरतो कालियं दारियं सेयापीएहिं कलसेहिं पहावेति २ सव्वालंकारविभूसियं करेति २ पुरिस-सहस्स-वाहिणीयं सीयं दुरुहेति २ मित्तणाइ-णियग-सयण-संबंधि-परियणेणं सद्धि संपरिवुडे सव्विड्डीए जाव रवेणं आमलकप्पं नयरिं मज्झंमज्झेणं णिग्गच्छति २ जेणेव अंबसालवणे चेइए तेणेव उवागच्छति २ छत्ताइए तित्थगराइसए पासति २ सीयं ठवेइ २ कालियं दारियं सीयातो पच्चोरुहति २ कालियं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छति २ वंदइ नमसइ २ त्ता एवं वयासी-एवं खलु देवाणुप्पिया ! काली दारिया अम्हं धूया इट्ठा कंता जाव किमंग पुण पासणयाए?, एस णं देवाणुप्पिया ! संसारभउब्बिग्गा इच्छइ देवाणुप्पियाणं अंतिए मुंडा भवित्ताणं जाव पव्वइत्तए, तं एयं णं देवाणुप्पियाणं सिस्सिणिभिक्खं दलयामो पडिच्छंतुणं देवाणुप्पिया ! सिस्सिणिभिक्खं, अहासुह देवाणुप्पिया ! मा पडिबंधं करेहि ७ । तते णं काली कुमारी पासं अरहं वंदति २ उत्तरपुरच्छिमं दिसिभागं अवक्कमति २ सयमेव आभरणमल्लालंकारं ओमुयति २ सयमेव लोयं करेति २ जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छति २ पासं अरहं तिक्खुत्तो वंदति २ एवं वयासी-आलिते णं भंते ! लोए एवं जहा देवाणंदा जाव सयमेव पव्वाविळ, तते णं पासे अरहा पुरिसादाणीए कालिं सयमेव पुष्फचूलाए अज्जाए सिस्सिणियत्ताए दलयति, तते णं सा पुष्फचूला अज्जा कालिं कुमारि सयमेव पव्वावेति जाव उवसंपज्जित्ताणं विहरति, तते णं सा काली अज्जा जाया ईरियासमिया ॥३०९॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy