________________
कालीगमएणं नायव्वा २ । णवरं सावत्थीए दो जणीओ हत्थिणारे दो जणीओ कंपिल्लपुरे दो जणीओ सागेयनयरे दो जणीओ, पउमेर पियरो विजया मायराओ, सव्वाओऽवि पासस्स अंतिए पव्वतियाओ सक्कस्स अग्गमहिसीओ ठिई सत्त पलिओवमाई महाविदेहे वासे अंतं कर काहिंति २ ॥ सूत्रं १६३ ।। णवमो वग्गो समत्तो।
दसमस्स उक्खेवओ, एवं खलु जंबू ! जाव अट्ठ अज्झयणा पंनत्ता, तंजहा-कण्हा य कण्हराती रामा तह रामरक्खिया वसूया । वसुगुत्ता वसुमित्ता वसुंधरा चेव ईसाणे ॥ १ ॥१। पढमज्झयणस्स उक्खेवओ, एवं खलू जंबू ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासति, तेणं कालेणं २ कण्हा देवी ईसाणे कप्पे कण्हवडेंसए विमाणे सभाए सुहम्माए कण्हंसि सीहासणंसि सेसं जहा कालीए एवं अट्ठवि अज्झयणा कालीगमएणं णेयव्वा २ । णवरं पुत्वभवे वाणारसीए नयरीए दो जणीओ रायगिहे नयरे दो जणीओ सावत्थीए नयरीए दो जणीओ कोसंबीए नयरीए दो जणीओ३ । रामे पिया, धम्मा माया, सव्वओऽवि पासस्स अरहओ अंतिए पव्वइयाओ पुष्फचूलाए अज्जाए सिस्सिणीयत्ताए ईसाणस्स अग्गमहिसीओ ठिती णव पलिओवमाइं महाविदेहे वासे सिज्झिहिति बुज्झिहिंति मुच्चिहिति सव्वदुक्खाणं अंतं काहिंति ४ । एवं खलु जंबू ! णिक्खेवओ दसमवग्गस्स५ ।। सूत्रं १६४ ।। दसमो वग्गो समत्तो ॥ ___ एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं सयंसंबुद्धेणं पुरिसोत्तमेणं जाव संपत्तेणं धम्मकहाणं अयमढे पन्नत्ते । धम्मकहा सुयक्खंधो समत्तो दसहिं वग्गेहिं ॥ नायाधम्मकहाओ समत्ताओ ॥ ॥ सूत्रं १६५ ॥ इति द्वितीयः श्रुतस्कन्धः समाप्तः ॥
०००००००००
॥३१६॥
॥ इति ज्ञाताधर्मकथाङ्गसूत्रम् ॥९॥