SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ जाताधर्मउचाइम ॥१०२ गुन्नाय नाता समासत्थवाहपाजावपति ____तते णं सा भद्दा सत्थवाही अन्नया कयाइ केणति कालंतरेणं आवनसत्ता जाया यावि होत्था, तते णं तीसे अदाए सस्थवाहीए दोसु मासेसु वीतिक्कतेसु ततिए मासे वट्टमाणे इमेयारूवे दोहले पाउब्भूते-धन्नाओ णं ताओ अम्मयाओ जाव कयलक्खणाओ णं ताओ अम्मयाओ जाओ णं विउलं असणं ४ सुबहुयं पुष्फवत्थ-गंधमल्लालंकारं गहाय मित्तनाति-नियग-सयण-संबंधि-परियणनयरमहिलियाहि य सद्धि संपरिवुडाओ रायगिहं नगरं मज्झंमज्झेणं निग्गच्छंति २ जेणेव पुक्खरिणी तेणेव उवागच्छंति २ पोखरिणीं ओगाहिंति २ ण्हायाओ कयबलिकम्माओ सव्वालंकारविभूसियाओ विपुलं असणं ४ आसाएमाणीओ जाव पडिभुंजेमाणीओ दोहलं विणेति एवं संपेहेति २ कल्लं जाव जलंते जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति २ घण्णं सत्थवाहं एवं वदासी-एवं खलु देवाणुप्पिया! मम तस्स गन्भस्स जाव विणेति तं इच्छामि णं देवाणुप्पिया! तुब्भेहिं अब्भणुन्नाता समाणी जाव विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं सा भद्दा सत्थवाही धण्णेणं सत्थवाहेणं अब्भणुन्नाया समाणी हट्ठतुट्ठा जाव विपुलं असणं ४ जाव ण्हाया जाव उल्लपडसाडगा जेणेव नागघरते जाव धूवं दहति २ पणामं करेति पणामं करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छति २ तते णं ताओ मित्तनाति जाव नगरमहिलाओ भई सत्थवाहिं सव्वालंकारविभूसितं करेंति, तते णं सा भद्दा सत्थवाही ताहि मित्तनाति-नियगसयण-संबंधिपरिजण-णगरमहिलियाहिं सद्धिं तं विपुलं असणं ४ जाव परि जमाणी य दोहलं विणेति २ जामेव दिसि पाउन्भूता तामेव दिसि पडिगया तते णं सा भद्दा सत्थवाही संपुन्नडोहला जाव तं गम्भं सुहंसुहेणं परिवहति, तते णं सा भद्दा सत्थवाही णवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण (य) राइंदियाणं सुकुमालपाणिपादं जाव दारगं पयाया, तते णं तस्स दारगस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति २ तहेव जाव विपुलं असणं ४ उवक्खडावेंति २ तहेव मित्तनाति नियय सयण-संबंधि-परियण-नगर-महिलियाहि य भोयावेत्ता अयमेयारूवं गोन्नं गुण-निष्फन्नं नामधेज्जं करेंति जम्हा णं अम्हं इमे दारए बहूणं नागपडिमाण य जाव वेसमणपडिमाणा य उवाइयलद्धे णं ते होड़ णं अम्हं इमे दारए देवदिन्ननामेणं, तते णं तस्स दारगस्स अम्मापियरो नामधिज्जं करेंति देवदिन्नेत्ति, तते णं तस्स दारगस्स अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अणुवडेति ॥सूत्रं ४२॥ _ 'चाउद्दसी'त्यादौ 'उद्दिट्ठि'ति अमावस्या 'आवनसत्ते'ति आपन्न-उत्पन्न: सत्त्वो-जीवो गर्भे यस्याः सा तथा ॥सू.४२ ॥ ॥१०॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy