________________
शताधर्मकथाङ्गम्
||३१८ ।।
निर्वृतककुलनभस्तलचन्द्रद्रोणाख्यसूरिमुख्येन । पण्डितगुणेन गुणवत्प्रियेण संशोधिता चेयम् ॥१० ॥
प्रत्यक्षरं गणनया, ग्रन्थमानं विनिश्चितम् । अनुष्टुभां सहस्राणि त्रीण्येवाष्टशतानि च ॥ ११ ॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे विजयदशम्यां च सिद्धेयम् ॥ १२ ॥ समाप्ता चेयं ज्ञाताधर्मकथाप्रदेशटीकेति ॥ ३८०० ॥
।। इति चन्द्रकुलनभस्तलोडुपतिप्रभ - श्रीमदभयदेवसूरि सूत्रितविवरणयुतं ज्ञाताधर्मकथाङ्गं समाप्तम् ॥
-----------
-----
-------------------
॥ श्रीमदभयदेवसूरिवर्यविवृतं श्रीज्ञाताधर्मकथाङ्गम् ॥