________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे द्वितीयोदेशकः मारभ्यतेतृतीयाध्ययनस्य प्रथमोद्देशकः समाप्तः । अधुना द्वितीयोदेशकस्याऽऽरंभः क्रियते । इहोपमर्गपतिपादनपरके तृतीयाऽश्यने उपसर्गाः प्रतिपिपादयिपिताः । ते उपसर्गाः पतिकूला अनुकूलाच, तत्र प्रतिकूलोपसर्गाणां प्रतिपादनं तृतीयाध्ययनस्य प्रथमोद्देशके संवृत्तम् । प्रकृतोद्देशकेऽनुकूला उपसर्गाः प्रतिपादनीयाः, इत्यनेन संबन्धेन माप्तस्य द्वितीयोदेशकस्येदं प्रथमं सूत्रमाह-'अहिमे सुहुमासंगा' इत्यादि। मूलम्-अहिमे सुहुमा संगा भिक्खुणं जे दुरुत्तराः।
तत्थ एगे विसीयंति ण चयंति जवित्तये ॥१॥ छाया--प्रथेमे सूक्ष्माः संगाः भिगो ये दुरुत्तराः । तत्र एके विषीदन्ति न सक्नुवन्ति यापयितुम् ॥१॥
दूसरे उद्देशे का प्रारंभतीसरे अध्ययन का प्रथम उद्देशक समाप्त हुआ। अब दूसरा उद्दे शक आरम्भ किया जाना है। तीसरा अध्ययन उपसर्गों का प्रतिपादन करने वाला है। इसमें उन्हीं का प्रतिपादन करना अभीष्ट है। उपसर्ग दो प्रकार के होते हैं प्रतिकूल और अनुक्क। प्रतिकल उपसर्गो का पतिपदन तीसरे अध्ययन के प्रथम उद्देशक में हो चुका है। इस उद्देशक में अनुकूल उपसर्गों का प्ररूपण करना है। इस सम्बन्ध से प्रास दूसरे उद्देशक का प्रथम सूत्र यह है 'अहिमे सुद्धमा' इत्यादि ।
બીજા ઉદ્દેશાનો પ્રારંભત્રીજા અધ્યયનનો ઉદ્દેશક પૂરો થયો. હવે બીજા ઉદ્દેશકની શરૂઆત થાય છે. ત્રીજા અધ્યયનમાં ઉપસર્ગોનું પ્રતિપાદન કરવામાં આવ્યું છે. S५सी मे २-डाय छे-(१) प्रतिष माने (२) अनु. alon यથનના પહેલા ઉદ્દેશકમાં પ્રતિકૂળ ઉપસર્ગોનું પ્રતિપાદન કરવામાં આવ્યું છે. હવે આ બીજા ઉદ્દેશકમાં અનુકુળ ઉપસર્ગોનું પ્રરૂપણ કરવામાં આવશે. પહેલાં ઉદ્દેશક સાથે આ પ્રકરને સંબંધ ધરાવતા બીજા ઉદ્દેશકનું पडेडसूत्र मा प्रभा छ – 'अहिमे सुहुमा'
For Private And Personal Use Only