________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे ___ अन्वयार्थः--(भो) भोः भोः शिष्याः (एए) एते पूर्वोक्ताः दण्डादिघात रूपाः परीषहोपसर्गाः (कसिणा फासा) कृत्स्नाः स्पर्शाः (फरुसा) परुषाः कठिनाः (दुरहियासया) दुरधिसह्याः दुःखेन सोढुं योग्याः एतानसहमानाः केचनलघुपतयः, (सरसंविता) शरसंवीताः-रणशिरसि शरताडिताः (हत्थी व) हस्तिन इच (कीवा) कळीवाः कातराः पुरुषाः (अवसा) अवशाः परायत्ताः कर्माधीनाः गुरुकर्माणः (गिह) गृहं (गया) गताः गच्छंति परित्यज्य साधुवेशम् । (त्ति बेमि) इति ब्रवीमि अहमिति ॥१७॥ ____टीका-गुरुरुपदिशति शिष्यान् 'भी' भोः भोः शिष्याः। एते पूर्वोक्ताः दण्डादिधातादिरूपाः परीपहोपसर्गाः, 'कसिणा' कृत्स्ना =निखिला अपि परुषाः' कठिन 'दुरहियासा-दुरधिसह्याः' और दुःसह हैं 'सरसंवित्तीशरसंवीताः' बाणों से पीडित 'हस्थी व-हस्तिन इव' हाथी के जैसे 'कीया-लोवाः' नपुंसक पुरुष 'अवसा-अयशाः' घबराकर 'गिह-गृहम्' करको ‘गया-गताः' चले जाते हैं अर्थात् साधु वेश को छोडकर चले जाते हैं ॥१७॥ ___अन्वयार्थ--हे शिष्यो ! ये पूगेत सब स्पर्श अर्थात् परीषह और उपसर्ग कठोर हैं, दुस्सह हैं, इनको सहन न करते हुये कोई कोई लघु बुद्धि साधु, संग्राम के शीर्ष भाग में स्थित हस्ती के समान कायर एवं विवश होकर साधुवेश त्याग कर घरचले जाते हैं । ऐसा मैं कहता हूं ॥१७॥
टीकार्थ-गुरु शिष्यों को सम्बोधन करके उपदेश करते हैं-हे अन्तेवासियो ? ये पूर्वोक्त दण्ड का आघात आदि परीषह और उपसर्ग रूप
- 'दुरहियासा-दुरधिसह्याः' मने दुमा छ. 'सरसंपित्ता- शरसंवीताः' । थी पी.डत 'हत्यी व-हस्तिन इव' हथीनी म 'कीबा क्लीबाः' नपुस ५३५ 'अवसा-अवशा.' आमराईने 'गिह-गृहम्' धे२ 'गया-गताः' याय य छ, सत् साधुवेशने छ। ३२ ता २९ छ. । १७॥
सूत्राथ-3 शिष्य ! पूर्वरित सघणा-२५i-परीष भने ७५सीઘણા જ કઠેર-સ્સહ છે. તેમને સહન ન કરી શકનારા કઈ કઈ અપરિ. પકવ બુદ્ધિવાળા સાધુએ સંગ્રામને એ ખરે ઊભેલા હાથીની જેમ કાયર અને વિવશ થઈને સાધુવેશને ત્યાગ કરીને ફરી સંસારમાં ચાલ્યા જાય છે, એવું (सुषमा स्वाभी) हुँछुः ।१७। ટીકાર્થ–સુધર્મા સ્વામી પિતાના સિબેને આ પ્રમાણે ઉપદેશ આપે છે
હે અંતેવાસીઓ! લાકડીના પ્રહાર આદિ પૂર્વોક્ત પરીષહ અને ઉપસર્ગ રૂપ સમસ્ત સ્પર્શી (અનુભવે) ઘણા જ દુસહ હોય છે. એવાં પરીષહે.
For Private And Personal Use Only